Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
प्रतिष्ठाचक्रवर्ती। स्थाने-स्थाने श्रीजिनमन्दिराणां प्रतिष्ठा-अंजनशलाका-जीर्णोद्धारादि महनीयेषु कार्येषु प्रेरणास्रोतत्वात् जनैः 'प्रतिष्ठाशिरोमणि'-उपाधिना सम्मानितः ।
विविधोपाधि-विभूषितोऽप्यमतीवसरलः, विनीतः, सतत-साहित्यसेवासु संलग्नो विराजते। अस्य श्रीतीर्थङ्करचरित - षड्दर्शनदर्पण-शीलदूतटीका-हेमशब्दानुशासनसुधा-छन्दोरत्नमाला - साहित्यरत्नमञ्जूषा - गणधरवाद-मूर्तिपूजासार्द्धशतक - स्याद्वादबोधिनी-लावण्यसूरिमहाकाब्यादि महनीयग्रन्थाः विख्याताः सन्ति । सम्प्रति उमास्वातिविरचितस्य श्रीतत्त्वार्थाधिगमसूत्रस्य सुबोधिका-संस्कृत टीका-हिन्दीविवेचनामृतेण सह श्रीमतां करकमलेषु सुशोभते । श्रीतत्त्वार्थाधिगम-'सुबोधिका'-वैशिष्टयम् :
'तत्त्वार्थाधिगमसूत्रम्' सूत्रात्मकशैल्यां विरचितं वर्तते। यद्यपि महर्षिणोमास्वातिमहोदयेन स्फुटशैली स्वीकृता किन्तु सूत्रशैली निश्चप्रचत्वेन व्याख्यां-भाष्यं चापेक्षते । इति मनसि निधाय पूर्वसूरिभिरपि भाष्य-व्याख्या-टीकादिग्रन्था रचिताः श्रीतत्त्वार्थाधिगमसूत्रस्य ।
श्रीमद्विजयसुशीलसूरीश्वरेणापि प्रागमानां रहस्यभूतस्यास्य ग्रन्थ रत्नस्य 'सुबोधिका' नाम्नी टीका विरचिता सुकुमाराणां तत्त्वजिज्ञासूनां झटित्यर्थावगमाय स्वान्तः सुखाय च। सरलैः शब्देस्तत्त्वार्थस्य स्पष्टीकरणम्, सरलीकरणं च सूत्रकारस्य मनोभावानां तत्तज्जैनसिद्धान्तानाम् अनुसंधानं च जैनागमेषु प्रोक्तानां तत्त्वार्थानाम् अस्ति वैशिष्टयम् सुबोधिकाटीकायाः। 'हिन्दीविवेचनामृतम्' विलिख्य राष्ट्रभाषारसिकानां मनःप्रसूनानि सहसैव विकचीकृतानि । सरलतया तत्त्वार्थावगमाय भूरिशः प्रयासः कृतोऽनेनाचार्यप्रवरेण हिन्दी-पद्यानुवादादिभिः। एतेन श्रीतत्त्वार्थाधिगमसूत्रं प्रति सूरीश्वरस्य श्रद्धा-भक्तिनिष्ठा सहसैव स्फुटतामुपैति ।
सम्प्रति तत्रभवतां भवतां तत्त्वजिज्ञासूनां करकजेषु विलसतितराम् अजीवास्रवविवेचनस्वरूपम् । . अस्मिन् भागे तत्त्वार्थाधिगमसूत्रस्य द्वौ अध्यायौ पञ्चमषष्ठौ सुबोधिका-विवेचनामृताभ्यां सह हिन्दीपद्यानुवादसंवलितो ललितो विलसतः ।
चैतन्यरहितोऽजीवः। स च प्रकर्ता, अभोक्ता किन्तु अनाद्यनन्तः शाश्वतश्चेति । अस्य पञ्चभेदाः
(१) धर्मास्तिकायः, (२) अधर्मास्तिकायः, (३) प्राकाशास्तिकायः, (४) कालः, (५) पुद्गलास्तिकायः ।
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 264