Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
॥ अहम् ॥
ॐ श्रीतत्त्वार्थाधिगमसूत्रम् ॥
आस्रव-तत्त्वम् nonammomonymommmmon
षष्ठोऽध्यायः
पूर्व पञ्चमाध्यायपर्यन्तं जीवादिकं तत्त्वं दर्शितम् । अत्र षष्ठाध्याये प्रास्रवतत्त्वस्य निरूपणं कृते सूत्रारम्भः क्रियते ।
* योगस्वरूपम् * ॐ सूत्रम्
काय-वाङ्-मनः कर्मयोगः ॥ ६-१॥
* सुबोधिका टीका * कायिकं वाचिकं वा मानसं कर्म इत्येष त्रिविधो योगो भवति । सस्तु एकशो द्विविधः। शुभश्चाशुभश्च । तत्राऽशुभो हिंसास्तेयाब्रह्मादीनि कायिकः । सावद्यानृतपरुषपिशुनादीनि वाचिकः । अभिध्याव्यापादेासूयादीनि मानसः ततो विपरीतः शुभ इति । यथा च पञ्चपरमेष्ठिनमस्कारं स्तुतिः परमेष्ठीनिरूपिततत्त्वचिन्तनमादि ।। ६-१ ॥
* सूत्रार्थ-काया (शरीर), वचन और मन की क्रिया को 'योग' कहते
5 विवेचनामृत जीवादि सात तत्त्वों में से जीवतत्त्व और अजीवतत्त्व का विविध वर्णन पूर्व के सूत्रों में पा गया है। इसलिए अब तीसरे प्रास्रव तत्त्व का निरूपण इस सूत्र से करते हैं। प्रास्रव का मुख्य कारण 'योग' है। अत: पहले योग का स्वरूप नीचे प्रमाणे कहते हैं