Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 216
________________ फ्र श्रीनमस्कार - महामन्त्राष्टकम् [ अनुष्टुप् छन्दः ] नमस्कार महामन्त्रं सनातनं च शाश्वतम् । प्रोक्त ं जिनेश्वरैर्देवैः, प्रख्यातं भुवनत्रये ।। १ ।। - मन्त्रेषु मुख्यमन्त्रं वै न कोऽपि तुल्यकं तथा । निखिलमङ्गलेष्वेव, प्रथमं मङ्गलं वरम् ।। २ ।। श्रीमद्भ्यो नमो नित्यं, श्रीसिद्धेभ्यो नमः पुनः । प्राचार्येभ्यो नमो भक्त्या, वाचकेभ्यो नमस्तथा ॥ ३ ॥ लोके समस्तसाधुभ्यो नमो नित्यं पुनः पुनः । एतद् सर्वविघ्नहरं नित्यं, सर्वदुःखहरं चैव, महाश्रुतस्कन्धं, श्रीपञ्चपरमेष्ठिनम् ॥ ४ ॥ सर्वपापप्रणाशकम् । सर्वकर्म विनाशकम् ॥ ५ ॥ सकलऋद्धिदातारं, कामदं मोक्षदं चैव सर्वसिद्धिप्रदायकम् । मनोवाञ्छितपूरकम् ।। ६ ।। एतद् मन्त्रं स्मरेत् देवाः, दानवाश्च नृपाः नराः । योगिनो भोगिनश्चैव, रंकादयोऽपि सर्वदा ।। ७ ।। तदेतस्मिन्नपि । जिनेन्द्र - द्वादशाङ्गीनां, रहस्यं श्री चतुर्दश पूर्वाणां पूर्णसारं हि इदं मन्त्राष्टकं नित्यं पठनात् स्मरणात् तथा । जापाच्च सोऽपि प्राप्नोति, सुशीलपदमव्ययम् ।। ६ ।। 品 मन्त्र के ॥ ८ ॥

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264