________________
फ्र श्रीनमस्कार - महामन्त्राष्टकम्
[ अनुष्टुप् छन्दः ]
नमस्कार महामन्त्रं सनातनं च शाश्वतम् । प्रोक्त ं जिनेश्वरैर्देवैः, प्रख्यातं भुवनत्रये ।। १ ।।
-
मन्त्रेषु मुख्यमन्त्रं वै न कोऽपि तुल्यकं तथा । निखिलमङ्गलेष्वेव, प्रथमं मङ्गलं वरम् ।। २ ।।
श्रीमद्भ्यो नमो नित्यं, श्रीसिद्धेभ्यो नमः पुनः । प्राचार्येभ्यो नमो भक्त्या, वाचकेभ्यो नमस्तथा ॥ ३ ॥
लोके समस्तसाधुभ्यो नमो नित्यं पुनः पुनः ।
एतद्
सर्वविघ्नहरं
नित्यं,
सर्वदुःखहरं चैव,
महाश्रुतस्कन्धं, श्रीपञ्चपरमेष्ठिनम् ॥ ४ ॥
सर्वपापप्रणाशकम् ।
सर्वकर्म विनाशकम् ॥ ५ ॥
सकलऋद्धिदातारं,
कामदं मोक्षदं चैव
सर्वसिद्धिप्रदायकम् ।
मनोवाञ्छितपूरकम् ।। ६ ।।
एतद् मन्त्रं स्मरेत् देवाः, दानवाश्च नृपाः नराः । योगिनो भोगिनश्चैव, रंकादयोऽपि सर्वदा ।। ७ ।।
तदेतस्मिन्नपि ।
जिनेन्द्र - द्वादशाङ्गीनां, रहस्यं श्री चतुर्दश पूर्वाणां पूर्णसारं हि
इदं मन्त्राष्टकं नित्यं पठनात् स्मरणात् तथा ।
जापाच्च सोऽपि प्राप्नोति, सुशीलपदमव्ययम् ।। ६ ।।
品
मन्त्र के ॥ ८ ॥