SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ फ्र श्रीनमस्कार - महामन्त्राष्टकम् [ अनुष्टुप् छन्दः ] नमस्कार महामन्त्रं सनातनं च शाश्वतम् । प्रोक्त ं जिनेश्वरैर्देवैः, प्रख्यातं भुवनत्रये ।। १ ।। - मन्त्रेषु मुख्यमन्त्रं वै न कोऽपि तुल्यकं तथा । निखिलमङ्गलेष्वेव, प्रथमं मङ्गलं वरम् ।। २ ।। श्रीमद्भ्यो नमो नित्यं, श्रीसिद्धेभ्यो नमः पुनः । प्राचार्येभ्यो नमो भक्त्या, वाचकेभ्यो नमस्तथा ॥ ३ ॥ लोके समस्तसाधुभ्यो नमो नित्यं पुनः पुनः । एतद् सर्वविघ्नहरं नित्यं, सर्वदुःखहरं चैव, महाश्रुतस्कन्धं, श्रीपञ्चपरमेष्ठिनम् ॥ ४ ॥ सर्वपापप्रणाशकम् । सर्वकर्म विनाशकम् ॥ ५ ॥ सकलऋद्धिदातारं, कामदं मोक्षदं चैव सर्वसिद्धिप्रदायकम् । मनोवाञ्छितपूरकम् ।। ६ ।। एतद् मन्त्रं स्मरेत् देवाः, दानवाश्च नृपाः नराः । योगिनो भोगिनश्चैव, रंकादयोऽपि सर्वदा ।। ७ ।। तदेतस्मिन्नपि । जिनेन्द्र - द्वादशाङ्गीनां, रहस्यं श्री चतुर्दश पूर्वाणां पूर्णसारं हि इदं मन्त्राष्टकं नित्यं पठनात् स्मरणात् तथा । जापाच्च सोऽपि प्राप्नोति, सुशीलपदमव्ययम् ।। ६ ।। 品 मन्त्र के ॥ ८ ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy