Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 239
________________ 卐 प्रगुरुदेवाय नमो नमः साहित्यसम्राट् - व्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न * श्रीविजयलावण्यसूरीशाष्टकम् * ___ (शिखरिणीवृत्तम्) सुधाधारासाराऽतिमधुरसुवाण्यारचनया , ___ सुभव्यानां चेतोऽम्बुजदलसुपङ्क्तोदिनमणिम् । सुशास्त्राब्धी देवाऽचल विमलधिष्णं बुधवर , स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। १ ।। सदाक्रीडन्तं स-च्चरणजलधौ नौ वरगुणः , सुशीलालंकारो - लसिततनुवल्लीसुललितम् । सविद्वद्वन्दालि-स्तुतविबुधतं सद्गुणयुतं , स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। २ ।। यशोभिर्यस्येदं . धवलमतिभूमण्डलतलं , क्षमावल्लीमाला-परिमलविकीर्णा दशदिशः । सुलेखेन श्रीमद्-बुधजनमनो मोदकुशलं , स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। ३ ।। वहन्तं योगं चाऽऽगममननपूर्वं च सकलं , गतं सूरीशान्तं सुगुणयुतप्रावर्तकपदात् । सभायां व्याख्याता शुभ भगवती येन निखिला , स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ॥ ४ ॥ अनल्पे ग्रन्थोघे सुनिपुणधिया शास्त्रनिपुणः , कवीनां रत्नं व्या-करणवरवाचस्पतिरिति । शुभा प्राप्ता येन त्रिविधपदवी श्रीगुरुवरात् , स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ।। ५ ।।

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264