Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 241
________________ ।। अहम् ।। * अष्टविध-जिनपूजाष्टकम् * Cromomommmmmmmmmmm जलपूजा ॥ परमपावनशुद्ध मनाविलं, सकल - दोषहरं हितकारकम् । सुपयसा मनसात्मविशुद्धये, नतशिरा स्नपयामि जिनेश्वरम् ।। १ ।। ॥ चन्दनपूजा अखिल-दाहक-दाह-निवारकं, अतुल राग - कुनाग - विमर्दकम् ।। विमल-शीतल-केसर-चन्दनः, सहज - शान्तिकृते जिनमर्चये ।। २ ।। पुष्पपूजाक सुरभितैः कुसुमैः सुमनोहरैः, विकसितैविविधैर्विधिसंयुतः ।। विशद - भावनयात्मविशुद्धये, जिनवरं सहसा च यजामहे ।। ३ ।। ॥ धूपपूजा के विकट-कर्कश-कर्म-विदाहनैः, सकल - दूषित - गन्ध-निवारकैः । अगरुधूपचयैश्च सुगन्धितः, सुमनसा मनसा च यजामहे ।। ४ ।। ॥ दीपकपूजा ॥ अयि जिनेश्वर ! कल्पमहीरुह, निखिल-नैश भिदेऽपि तमोपह । मम भवेच्च सदात्मविकासनं, इति विचिन्त्य सुदीपमहं यजे ।। ५ ।। ॥ अक्षतपूजा ॥ जिन ! जगत्सु सदैव विनाशिता, प्रतिपदं मयका च परीक्षिता । सततमक्षतमस्तु पदं मम, इति मतेन सदक्षतपूजनम् ॥ ६ ॥ + नैवेद्यपूजा भव - भवार्णवमध्यगतोऽन्वहं, अनशनी पदवीमभिलाषुकः ।। निखिल निर्वृतिभावसमन्वितः, समनसा मधुरं च समर्पये ।। ७ ।। के फलपूजा ॥ कनक-भास्वर-भाजन-संस्थितैः, ऋतुगतैविविधः सरसैः फलैः ।। सहजमुक्तिफलाय च सस्पृहः, जिनवरं फलदञ्च मुदा यजे ।। ८ ।। ।। इत्यष्टोपचारिपूजाष्टकं साहित्यसुधाकरेण श्रीमद् विजयसुशीलसूरिणा विरचितं समाप्तम् ।। 卐 शुभं भूयात् ॥

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264