________________
।। अहम् ।।
* अष्टविध-जिनपूजाष्टकम् * Cromomommmmmmmmmmm
जलपूजा ॥ परमपावनशुद्ध मनाविलं, सकल - दोषहरं हितकारकम् । सुपयसा मनसात्मविशुद्धये, नतशिरा स्नपयामि जिनेश्वरम् ।। १ ।।
॥ चन्दनपूजा अखिल-दाहक-दाह-निवारकं, अतुल राग - कुनाग - विमर्दकम् ।। विमल-शीतल-केसर-चन्दनः, सहज - शान्तिकृते जिनमर्चये ।। २ ।।
पुष्पपूजाक सुरभितैः कुसुमैः सुमनोहरैः, विकसितैविविधैर्विधिसंयुतः ।। विशद - भावनयात्मविशुद्धये, जिनवरं सहसा च यजामहे ।। ३ ।।
॥ धूपपूजा के विकट-कर्कश-कर्म-विदाहनैः, सकल - दूषित - गन्ध-निवारकैः । अगरुधूपचयैश्च सुगन्धितः, सुमनसा मनसा च यजामहे ।। ४ ।।
॥ दीपकपूजा ॥ अयि जिनेश्वर ! कल्पमहीरुह, निखिल-नैश भिदेऽपि तमोपह । मम भवेच्च सदात्मविकासनं, इति विचिन्त्य सुदीपमहं यजे ।। ५ ।।
॥ अक्षतपूजा ॥ जिन ! जगत्सु सदैव विनाशिता, प्रतिपदं मयका च परीक्षिता । सततमक्षतमस्तु पदं मम, इति मतेन सदक्षतपूजनम् ॥ ६ ॥
+ नैवेद्यपूजा भव - भवार्णवमध्यगतोऽन्वहं, अनशनी पदवीमभिलाषुकः ।। निखिल निर्वृतिभावसमन्वितः, समनसा मधुरं च समर्पये ।। ७ ।।
के फलपूजा ॥ कनक-भास्वर-भाजन-संस्थितैः, ऋतुगतैविविधः सरसैः फलैः ।।
सहजमुक्तिफलाय च सस्पृहः, जिनवरं फलदञ्च मुदा यजे ।। ८ ।। ।। इत्यष्टोपचारिपूजाष्टकं साहित्यसुधाकरेण श्रीमद् विजयसुशीलसूरिणा विरचितं समाप्तम् ।।
卐 शुभं भूयात् ॥