________________
5 ]
पयोध धातूनां गरणदशक रूपैरुपचितं,
ङ्गिन्तं सन्नन्तं यङिलुपिगतं नामजनितम् । सकृद्भावव्याप्यं वसुमितविभागान् विदधतं,
स्तुवे तं सूरीशं प्रगुरुवर लावण्यमुनिपम् ॥ ६ ॥
प्रकुर्वाणं श्लिष्टां विवृतिकलितामष्टकत
त्रिसूत्री व्याख्याता शुभतिलकमञ्जर्यपि तथा । रतं न्यासोद्धारे स्वपरहित कारेऽतिरसिकं,
स्तुवे तं सूरीशं प्रगुरुवर लावण्यमुनिपम् ।। ७ ।। ससुरगिरिसौराष्ट्रविषये,
पुरे बोट दाख्ये
यदीयं जन्माभूत् सुगुरणगरणभाग् 'जीवन' गृहे । सदा शीलाढ्यानां 'अमृत' जननीनां सदुदरे,
स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ॥ ८ ॥
* वसन्ततिलका-वृत्तम् *
विख्यात राजनगरे
"
जिनचैत्ययुक्ते नन्दग्रहांक शशिविक्रमवर्ष माघे शुक्ले दले च प्रतिपत् तिथिशुक्रवारे, श्री मिसूरिवरपट्टप्रभावकस्य
[ अष्टक समुच्चय
1
11
लावण्यसूरिपमणेर्बु' धदक्षसाधु
स्तस्यान्तिषत्कमुनिना सुशीलेन दृब्धम् । रम्यं किलाष्टकमिदं विबुधार्थमुच्चे
卐
पुष्पदन्तमनिशं पठतां मुदे स्तात् ॥ युग्मम् ।। २ ।। ॥ इति श्रीविजयलावण्यसूरीशाष्टकं समाप्तम् ॥