SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 5 ] पयोध धातूनां गरणदशक रूपैरुपचितं, ङ्गिन्तं सन्नन्तं यङिलुपिगतं नामजनितम् । सकृद्भावव्याप्यं वसुमितविभागान् विदधतं, स्तुवे तं सूरीशं प्रगुरुवर लावण्यमुनिपम् ॥ ६ ॥ प्रकुर्वाणं श्लिष्टां विवृतिकलितामष्टकत त्रिसूत्री व्याख्याता शुभतिलकमञ्जर्यपि तथा । रतं न्यासोद्धारे स्वपरहित कारेऽतिरसिकं, स्तुवे तं सूरीशं प्रगुरुवर लावण्यमुनिपम् ।। ७ ।। ससुरगिरिसौराष्ट्रविषये, पुरे बोट दाख्ये यदीयं जन्माभूत् सुगुरणगरणभाग् 'जीवन' गृहे । सदा शीलाढ्यानां 'अमृत' जननीनां सदुदरे, स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् ॥ ८ ॥ * वसन्ततिलका-वृत्तम् * विख्यात राजनगरे " जिनचैत्ययुक्ते नन्दग्रहांक शशिविक्रमवर्ष माघे शुक्ले दले च प्रतिपत् तिथिशुक्रवारे, श्री मिसूरिवरपट्टप्रभावकस्य [ अष्टक समुच्चय 1 11 लावण्यसूरिपमणेर्बु' धदक्षसाधु स्तस्यान्तिषत्कमुनिना सुशीलेन दृब्धम् । रम्यं किलाष्टकमिदं विबुधार्थमुच्चे 卐 पुष्पदन्तमनिशं पठतां मुदे स्तात् ॥ युग्मम् ।। २ ।। ॥ इति श्रीविजयलावण्यसूरीशाष्टकं समाप्तम् ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy