Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
६६ ]
[ अष्टक-समुच्चय
नन्दीवर्धनकारितप्रतिमया, श्रीवर्द्धमानप्रभो ।
रम्ये काननमण्डिते मधुपुरे, रत्नाकरालंकृते ।। वर्षारम्भदिने महोदयकरं, यज्जन्म जातं शुभं ।
वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ।। ६ ।। लक्ष्मीचन्द्र इति श्रुतस्सुजनको, यस्यास्ति धर्मोद्यत
श्चार्वाचारविचारचारुचरिता, माता च दीपालिका । वाग्दक्षो हि सतां प्रियो गुणनिधिः, श्रीबालचन्द्रोऽनुजो।
वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ।। ७ ।। येषामीक्षणतोऽपि यान्ति विपुलं, भाग्योदयं सज्जना ।
भूपालावलिमौलिपूजितपदा-म्भोजं च दिव्याकृतिम् ।। सम्पूर्णेन्दुसुमण्डलाभवदनं, चन्द्रार्धभालस्थलं ।
वन्देऽहं शुभपादपद्मयुगलं, तं नेमिसूरीश्वरम् ॥ ८ ॥
___(स्रग्धरावृत्तम्) नानाविद्याब्धिदेवाचलविमलधिया- मुक्तिसौभाग्यभाजां।
श्रीमल्लावण्यसूरीश्वरप्रगुरुसतां, दक्षनाम्नो गुरोश्च ॥ प्रासाद्यानुग्रहं चाष्टकमिदममलं, श्रीसुशीलेन दृब्धं ।
नित्यं भव्यात्मनां वै श्रुतिपठनकृतां मोददानाय भूयात् ॥ १ ।। ॥ इति श्रीनेमिसूरीश्वराष्टकम् ॥
卐
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264