Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
[ अष्टक-समुच्चय
प्रज्ञानान्धतमो विनाशनविधौ, चञ्चत् प्रभाभासुरा। भास्वद् भास्करतोऽधिकाद्युतिमयी, श्रीकल्पवृक्षोपमा । संसाराब्धिसुपारगन्तुमनसां, पोतायमानाऽनिशं । प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ६ ॥ अर्हन्मूतिरहो विबोध - तरणी, स्नेहाम्बुवर्षी झरी । उत्फुल्लश्च नितान्तकान्तनय निर्धान्त शान्तिप्रदा ।। सिद्धान्तागमसूक्तिमुक्तिवचनैनित्यं प्रमाणीकृता । अज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ॥ ७ ॥ अर्हन्मूत्तिरहनिशं हृदि गता, संराजते यस्य च । तच्चित्तानुगताः समस्तविषयाः, सम्भ्रान्ति निर्धान्तितः ।। तस्मात् तां समुपास्य शुद्धहृदयैर्भाव्यं सदा सज्जनः । प्रज्ञानावृतचेतसां तनुजुषां, दृष्टिर्न तत्रेङ्गते ।। ८ ।। अर्हन्मूत्तिसमर्थकं गुणकर, सत्तत्त्वसन्दर्शकं । नित्यानन्दकरं सुशान्तिसुरनदं, सौहार्दसम्भावकम् ।। सत्यं शाश्वतमप्रमेयमनघं, माहात्म्यमालामयं । यावच्चन्द्रदिवाकरौ च वसुधा संराजतामष्टकम् ।। ६ ।।
___ ( वसन्ततिलका - वृत्तम् ) श्रीनेमिसूरिप्रवरस्य गुरोः सुशिष्यः ।
लावण्यसूरिरभवन्निखिलागमज्ञः ।। तद् दक्षसूरिप्रवरस्य सुशीलसूरिः । शिष्यो भवन् रचितवान् प्रतिमाष्टकञ्च ।। १० ।।
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264