Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
परिशिष्ट- १]
मूलसूत्रम्
षष्ठोऽध्यायः
दुःख-शोक-तापाऽऽक्रन्दन-वध- परिदेवनान्यात्मपरोभयस्थान्यस द्वेद्यस्य ।। ६-१२॥
* तस्याधारस्थानम्
परदुक्खरणयाए परसोयरणयाए परजूरणयाए परतिप्पणयाए पर पिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए, सोघणयाए जावपरियावणयाए एवं खलु गोयमा ! जीवाणं श्रस्साया वेयणिज्जा कम्मा किज्जन्ते ।
[ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्द ेश- ६, सूत्र - २८६ ]
शौचमिति सवेद्यस्य
मूलसूत्रम्
भूत - व्रत्यनुकम्पादानं सरागसंयमादियोगः
।। ६-१३ ।।
क्षान्तिः
* तस्याधारस्थानम्
पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए, बहूणं पारणाए जाव सत्ताणं दुक्खणयाए प्रसोयगाए प्रजूरणयाए प्रतिष्पणयाए पिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेयणिज्जा कम्मा किज्जंति ।
[ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्देश- ६, सूत्र - २८६]
मूलसूत्रम्
केवलि - श्रुत-सङ्घ-धर्मदेवाऽवर्णवादी दर्शनमोहस्य ।। ६-१४ ।।
६३
* तस्याधारस्थानम्
* तस्याधारस्थानम्
पंचहि ठाणेह जीवा दुल्लभवोधियत्ताए कम्मं पकरेंति । तं जहा - अरहंताणं अन्नं वदमाणे १, अरहंतपन्नतस्स धमस्स प्रवन्नं वदमारणे २, प्रायरिय-उवज्झायाणं श्रवन्नं वदमाणे ३, चउवण्णस्स संघस्स श्रवण्णं वदमाणे ४, विवक्कत बंभत्राणं देवाणं अवन्नं वदमाणे ।
[श्रीठारणाङ्गसूत्र स्थानक - ५, उद्देश - २, सूत्र ४२६]
मूलसूत्रम्
कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ।। ६-१५ ।।
मोहणिज्जकम्मासरीरप्पयोगपुच्छा, गोयमा ! तिव्वकोहयाए तिथ्वमारण्याए तिव्वमायाए तिव्वलोभाए तिव्वदंसणमोहरिगज्जयाए तिव्वचारितमोह रिगज्जयाए । [ श्रीव्याख्याप्रज्ञप्ति शतक ८, उद्द ेश- ६, सूत्र - ३५१]
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264