________________
परिशिष्ट- १]
मूलसूत्रम्
षष्ठोऽध्यायः
दुःख-शोक-तापाऽऽक्रन्दन-वध- परिदेवनान्यात्मपरोभयस्थान्यस द्वेद्यस्य ।। ६-१२॥
* तस्याधारस्थानम्
परदुक्खरणयाए परसोयरणयाए परजूरणयाए परतिप्पणयाए पर पिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए, सोघणयाए जावपरियावणयाए एवं खलु गोयमा ! जीवाणं श्रस्साया वेयणिज्जा कम्मा किज्जन्ते ।
[ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्द ेश- ६, सूत्र - २८६ ]
शौचमिति सवेद्यस्य
मूलसूत्रम्
भूत - व्रत्यनुकम्पादानं सरागसंयमादियोगः
।। ६-१३ ।।
क्षान्तिः
* तस्याधारस्थानम्
पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए, बहूणं पारणाए जाव सत्ताणं दुक्खणयाए प्रसोयगाए प्रजूरणयाए प्रतिष्पणयाए पिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेयणिज्जा कम्मा किज्जंति ।
[ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्देश- ६, सूत्र - २८६]
मूलसूत्रम्
केवलि - श्रुत-सङ्घ-धर्मदेवाऽवर्णवादी दर्शनमोहस्य ।। ६-१४ ।।
६३
* तस्याधारस्थानम्
* तस्याधारस्थानम्
पंचहि ठाणेह जीवा दुल्लभवोधियत्ताए कम्मं पकरेंति । तं जहा - अरहंताणं अन्नं वदमाणे १, अरहंतपन्नतस्स धमस्स प्रवन्नं वदमारणे २, प्रायरिय-उवज्झायाणं श्रवन्नं वदमाणे ३, चउवण्णस्स संघस्स श्रवण्णं वदमाणे ४, विवक्कत बंभत्राणं देवाणं अवन्नं वदमाणे ।
[श्रीठारणाङ्गसूत्र स्थानक - ५, उद्देश - २, सूत्र ४२६]
मूलसूत्रम्
कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ।। ६-१५ ।।
मोहणिज्जकम्मासरीरप्पयोगपुच्छा, गोयमा ! तिव्वकोहयाए तिथ्वमारण्याए तिव्वमायाए तिव्वलोभाए तिव्वदंसणमोहरिगज्जयाए तिव्वचारितमोह रिगज्जयाए । [ श्रीव्याख्याप्रज्ञप्ति शतक ८, उद्द ेश- ६, सूत्र - ३५१]