SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- १] मूलसूत्रम् षष्ठोऽध्यायः दुःख-शोक-तापाऽऽक्रन्दन-वध- परिदेवनान्यात्मपरोभयस्थान्यस द्वेद्यस्य ।। ६-१२॥ * तस्याधारस्थानम् परदुक्खरणयाए परसोयरणयाए परजूरणयाए परतिप्पणयाए पर पिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए, सोघणयाए जावपरियावणयाए एवं खलु गोयमा ! जीवाणं श्रस्साया वेयणिज्जा कम्मा किज्जन्ते । [ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्द ेश- ६, सूत्र - २८६ ] शौचमिति सवेद्यस्य मूलसूत्रम् भूत - व्रत्यनुकम्पादानं सरागसंयमादियोगः ।। ६-१३ ।। क्षान्तिः * तस्याधारस्थानम् पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए, बहूणं पारणाए जाव सत्ताणं दुक्खणयाए प्रसोयगाए प्रजूरणयाए प्रतिष्पणयाए पिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेयणिज्जा कम्मा किज्जंति । [ श्रीव्याख्याप्रज्ञप्ति शतक - ७, उद्देश- ६, सूत्र - २८६] मूलसूत्रम् केवलि - श्रुत-सङ्घ-धर्मदेवाऽवर्णवादी दर्शनमोहस्य ।। ६-१४ ।। ६३ * तस्याधारस्थानम् * तस्याधारस्थानम् पंचहि ठाणेह जीवा दुल्लभवोधियत्ताए कम्मं पकरेंति । तं जहा - अरहंताणं अन्नं वदमाणे १, अरहंतपन्नतस्स धमस्स प्रवन्नं वदमारणे २, प्रायरिय-उवज्झायाणं श्रवन्नं वदमाणे ३, चउवण्णस्स संघस्स श्रवण्णं वदमाणे ४, विवक्कत बंभत्राणं देवाणं अवन्नं वदमाणे । [श्रीठारणाङ्गसूत्र स्थानक - ५, उद्देश - २, सूत्र ४२६] मूलसूत्रम् कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ।। ६-१५ ।। मोहणिज्जकम्मासरीरप्पयोगपुच्छा, गोयमा ! तिव्वकोहयाए तिथ्वमारण्याए तिव्वमायाए तिव्वलोभाए तिव्वदंसणमोहरिगज्जयाए तिव्वचारितमोह रिगज्जयाए । [ श्रीव्याख्याप्रज्ञप्ति शतक ८, उद्द ेश- ६, सूत्र - ३५१]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy