SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ६४ ] मूलसूत्रम् बह्वारंभ- परिग्रहत्वं च मारकस्यायुषः ।। ६-१६॥ मूलसूत्रम् श्री तत्त्वार्थाधिगमसूत्रे * तस्याधारस्थानम् चहि ठाणेह जीवा रतियत्ताए कम्मं पकरेंति, तं जहा - महारम्भताते महापरिग्गहयाते पंचिदियवहेणं कुणिमाहारेणं । [ श्री ठाणांगसूत्र स्थान. ४, उद्देश - ४, सूत्र - ३७३ ] माया तैर्यग्योनस्य ॥ ६-१७ ॥ * तस्याधारस्थानम् चउहि ठाणेह जीवा तिरिक्खजोरिणयत्ताए कम्मं पगति । माइल्लाते रिडिल्ल ताते श्रलियवयरणेरणं कूडतुलकूडमाणेणं । मूलसूत्रम् * तस्याधारस्थानम् अल्पाऽरम्भ-परिग्रहत्वं स्वभावमार्दवा ऽऽर्जवं च मानुषस्य ।। ६-१८ ।। [ परिशिष्ट-१ [ श्री ठाणांगसूत्र स्थान. ४, उद्देश-४, सूत्र - ३७३ ] पारंभा अपपरिग्गहा धम्मिया धम्माणुया । चउहि ठाणेहिं जीवामणुस्सत्ताते कम्मं पगरेंति । पगतिविणीययाए साणुक्कोसयाते श्रमच्छरिताते । तं जहा मूलसूत्रम् निःशील - व्रतत्वं च सर्वेषाम् ।। ६-११ ।। [ श्री पपातिकसूत्र संख्या - १२४ तं जहा - पगतिभद्दताते [ श्री ठाणांगसूत्र स्थान. ४, उद्देश ४, सू. ३७३ ] मायाहि सिक्खाहि जे नरा गिहिसुव्वया उवेति माणुस जोणि कम्मसच्चाहु पाणिणो । [ श्रीउत्तराध्ययन सूत्र अध्ययन ७, गाथा २० ] * तस्याधारस्थानम् एगंतवाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरिया उयंपि पकरेइ देवाउयंपि पकरेइ | [ श्रीव्याख्याप्रज्ञप्ति शतक - १, उद्देश - ८, सूत्र - ६३ ]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy