________________
६४ ]
मूलसूत्रम्
बह्वारंभ- परिग्रहत्वं च मारकस्यायुषः ।। ६-१६॥
मूलसूत्रम्
श्री तत्त्वार्थाधिगमसूत्रे
* तस्याधारस्थानम्
चहि ठाणेह जीवा रतियत्ताए कम्मं पकरेंति, तं जहा - महारम्भताते महापरिग्गहयाते पंचिदियवहेणं कुणिमाहारेणं ।
[ श्री ठाणांगसूत्र स्थान. ४, उद्देश - ४, सूत्र - ३७३ ]
माया तैर्यग्योनस्य ॥ ६-१७ ॥
* तस्याधारस्थानम्
चउहि ठाणेह जीवा तिरिक्खजोरिणयत्ताए कम्मं पगति । माइल्लाते रिडिल्ल ताते श्रलियवयरणेरणं कूडतुलकूडमाणेणं ।
मूलसूत्रम्
* तस्याधारस्थानम्
अल्पाऽरम्भ-परिग्रहत्वं स्वभावमार्दवा ऽऽर्जवं च मानुषस्य ।। ६-१८ ।।
[ परिशिष्ट-१
[ श्री ठाणांगसूत्र स्थान. ४, उद्देश-४, सूत्र - ३७३ ]
पारंभा अपपरिग्गहा धम्मिया धम्माणुया ।
चउहि ठाणेहिं जीवामणुस्सत्ताते कम्मं पगरेंति । पगतिविणीययाए साणुक्कोसयाते श्रमच्छरिताते ।
तं जहा
मूलसूत्रम्
निःशील - व्रतत्वं च सर्वेषाम् ।। ६-११ ।।
[ श्री पपातिकसूत्र संख्या - १२४ तं जहा - पगतिभद्दताते
[ श्री ठाणांगसूत्र स्थान. ४, उद्देश ४, सू. ३७३ ] मायाहि सिक्खाहि जे नरा गिहिसुव्वया उवेति माणुस जोणि कम्मसच्चाहु पाणिणो ।
[ श्रीउत्तराध्ययन सूत्र अध्ययन ७, गाथा २० ]
* तस्याधारस्थानम्
एगंतवाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरिया उयंपि पकरेइ देवाउयंपि
पकरेइ |
[ श्रीव्याख्याप्रज्ञप्ति शतक - १, उद्देश - ८, सूत्र - ६३ ]