________________
परिशिष्ट-१ ]
षष्ठोऽध्यायः
卐 मूलसूत्रम्
सरागसंयम-संयमासंयमा-ऽकामनिर्जरा-बालतपांसि देवस्य ॥ ६-२० ॥ * तस्याधारस्थानम्
चउहि ठाणेहि जीवा देवाउयत्ताए कम्मं पगरेंति । तं जहा-सरागसंजमेणं, संजमासंजमेणं, बालतवोकम्मेणं, अकामणिज्जराए ।
___ [श्रीठाणांगसूत्र स्थान ४ उद्देश ४ सूत्र ३७३ ] ॐ मूलसूत्रम्
योगवक्रताविसंवादनं चाशुभस्य नाम्नः ॥ ६-२१॥
तद्विपरीतं शुभस्य ॥ ६-२२ ॥ * तस्याधारस्थानम्
सुभनामकम्म सरीरपुच्छा, गोयमा ! काय उज्जुययाए भावुज्जुययाए भासुज्जुययाए अविसंवादणजोगेणं सुभनामकम्मा सरीरजावप्पयोगबन्धे, प्रसुभनामकम्मा सरीरपुच्छा, गोयमा ! कायप्रणुज्जवयाए जाव विसंवायणाजोगेणं असुभनामकम्मा जावपयोग बन्धे ।
[ श्रीव्याख्याप्रज्ञप्ति शतक ८, उद्देश ६ ] ॐ मूलसूत्रम्
दर्शनविशुद्धिविनयसंपन्नता शील-व्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोग-संवेगौ शक्तितस्त्याग - तपसी, संघ - साधुसमाधि - वैयावृत्त्यकरणमहंदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यकापरिहाणि-मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ ६-२३ ॥ * तस्याधारस्थानम्
अरहतसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु। वच्छलतया य तेसि अभिक्ख गाणोववोगे य ॥१॥ दसण विणए प्रापास्सए य सीलव्वए निरइयारं । खणलब तव च्चियाए वेयावच्चे समाहीय ॥२॥ अप्पुव्वणाणगहणे, सुयभत्ती पवयणे पभावरणया। एएहि कारणेहि, तित्थयरत्तं लहइ जीवो ॥ ३॥
[ श्रीज्ञाताधर्मकथाङ्ग अध्ययन ८ सूत्र ६४ ]