________________
६६
श्री तत्त्वार्थाधिगमसूत्रे
मूलसूत्रम् -
परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २४ ॥
* तस्याधारस्थानम्
जातिमदेणं कुलमदेणं बलमदेणं जावइस्सरियम देणं णीयागोयकम्मासरीर जावपयोगबन्धे ।
[ श्रीव्याख्याप्रज्ञप्ति शतक ८ उद्देश & सूत्र ३५१ ]
मूलसूत्रम्
तद्विपर्ययो नीचैर्वृत्यनुत्सेको चोत्तरस्य ।। ६-२५ ।।
[ परिशिष्ट-१
मूलसूत्रम्
* तस्याधारस्थानम्
जातिश्रमदेणं कुलश्रमदेणं बलप्रमदेणं स्वप्रमदेणं तवप्रमदेणं सुयप्रमदेणं लाभश्रमदेणं इस्सरियं श्रमदेणं उच्चागोयकम्मा सरीरजावपयोगबंधे ।
[ श्रीव्याख्याप्रज्ञप्ति शतक ८ उद्देश & सूत्र ३५१ ]
विघ्नकरणमन्तरायस्य ।। ६-२६ ।।
* तस्याधारस्थानम् -
दाणंतराएणं लाभंतराएणं भोगंतराएणं उवभोगंतराएणं वीरियंतराएणं अंतराइयकम्मा सरीरप्पयोगबन्धे ।
[ श्रीव्याख्याप्रज्ञप्ति शतक ८ उद्देश εसूत्र ३५१ ] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य षष्ठाध्यायस्य जैनागमप्रमारणरूप श्राधारस्थानानि ॥