Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 17
________________ तत्त्वार्थसूत्रम् । प्राग्भाषणम् . स्वस्ति। अयि भो भारतीयप्रनविद्यारसिकाः! अतिरोहितमेतद् विपश्चिदपश्चिमानां यन् महानुभावेन जैनमतभास्करेण श्रीमता उमास्वातिना आर्हतागमसमुद्रमामथ्य तत्त्वार्थाधिगममूत्रं स्वोपज्ञभाष्यसनाथीकृतम् इदंप्राथम्येन संस्कृतभाषया विरचय्य जैनदर्शनवभुत्मनां महानुपकारमागभार आरचितः खष्टीयप्रथमशतके। इतस्ततो विप्रकीर्णानां तत्त्वानामेकन समाहारेण आगमोदधिः क्रीड़ापुष्करिणी व्यधायि । दिगम्बरीयाणां श्वेताम्बरीयाणां चाविशेषेण तस्मिन् बहुमानबुद्धिः। अनन्तरं च कालेन क्रमोपचीयमानं विनेयानां मतिमान्दा श्रमभीरुतां चोपलभ्य उमास्वातिसूत्रं दुर्बोधतामांपद्यमानमालक्ष्य श्रीमता प्रभाचन्द्रण मूरिवरेण तत् संचिक्षिपे। इदन्तु न प्राक् प्रकाशित केनापि। अधुना भारतीजैनपरिषदो . मत्रिणा श्रीमता सतीशचन्द्रशीलेन पण्डितप्रकाण्डे न जैनदर्शननिष्णातेन श्रीमता ईश्वरचन्द्रशास्त्रिणा विरचितया व्याख्यया भूषित कृखा ात पादकमिदं पुस्तक मिदंप्रथमतया प्रकाश्यते। व्याख्या चेयमर्थगाम्भीर्यण पदसौष्ठवेन च प्राचीनानां लेखशैली विडम्बयन्ती सुबोधतया च छात्राणामतितमामुपकुर्वती आहेतमतपरिशीलनकामानां प्राथमकल्पिकानामुपजीव्यभूता भवेदिति नातिशयोक्तिरस्माकम्। अधुनातनविद्यार्थिनां शास्त्रानुशीलनं गौणमेव समज़नि। अल्पीयसा प्रयत्नेन यथा शास्त्रार्थाधिगतिर्जायेत तथैव प्रवर्त्तन्त चाधुनिकाः। अतो ग्रन्थगौरव परिहूतं टीकाकर्ता। तत्त्वार्थमूत्रप्रमेयाणां प्रायः सर्वेषामेवात्र प्रतिपादनं कृतं मूलकारेण । टीकाकारेणापि ग्रन्थकारस्वरसमनुरुन्धानेन प्रन्थलाघवकामन उमास्वातिभाष्यविवरणादिभ्यो वचनानि समाकृष्य व्याख्यायां भूयसा 'नोपन्यस्तानि स्वपाण्डित्यप्रख्यापनार्थम् । मितौं च सारं च वचो हि वाग्मितेति कविवचः सार्थकीकुवते पण्डिताय सराय श्रीमत ईश्वरचन्द्र शास्त्रिणे साधुवादं प्रयच्छता वाक्पपश्चनान्मयोपरम्यते । तेन च न केवलं प्रामाणिकाहंतवचनं स्वोक्तुपोदलकतया स्वव्याख्यायामुपन्यस्तं परन्तु वैदिकमतानुरोधिनामपि मत तत्र तत्र उपादाय स पारिषदमिदं व्याख्यानं कृतम्। तावता च सर्वप्रवादुकानां सर्वथा एकवाक्यता प्रतिपिपादयिषितेति न चिन्तनीयम् । अतस्तत्र सिद्धान्तविरोधः कृतं. .. इति सर्वथा सर्वत्र नाभिनिवेष्टव्यम् । अस्य ग्रन्थसा पठनपाठनप्रणालिकया प्रचयगमन भूयसा कामयामहे वयमिति श्रीसातकड़ि मुखोपाध्यायशर्मणः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94