Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 90
________________ दशमोऽध्यायः मोहक्षये घातित्रयापनोदनात् केवलम् ॥१॥ टीका। विशुद्ध केवलं ज्ञानं मोह-घाति-प्रणाशनात् । जायते येन कृत्येन दशमे तत् प्रतन्यते॥ अत्र मोहनीय कर्मक्षये-त्रयाणां शानावरण-दर्शनावरणान्तरायाणां घातिकर्मणां क्षये सति केवलं ज्ञानमुत्पद्यते। विना एतेषां चतुणी मोहादीनां क्षयं केवलदर्शनशानं नोत्पद्यते। अत्र सभाष्यसूत्रमीदृशम् । 'मोहक्षयाज शानदर्शनावरणान्तरायक्षयाच्च केवलम्" इति। मोहनीये कन्मेणि क्षीणे सति ज्ञानावरणदर्शनाबरणान्तरायेषु त्रिषु क्षीणेषु च केशानदशनं समुपयते इति भाष्य कृतामुक्तिः। मोहक्षयादिति सभाष्यसूत्रे पृथक् कथनं क्रमप्रसिद्धिसूचनार्थमिति । अन्यभाष्ये टीकायाश्चास्ति । अत्र पञ्चमी हेत्तर्थे । तदनयोः सूत्रयोरभिप्रायगतभेदोन दृश्यते। अन्यदुत्तरसत्रे वक्ष्यते ॥१॥ | সব্যাখ্যানুবাদ। সম্প্রতি দশম অধ্যায়ে যে কেবল জ্ঞানের হেতু ও উৎপত্তি স্ত্রকার বলিতেছেন। মােহনীয় কর্মের ক্ষয়ের পর জ্ঞানাবরণ, দর্শনাবরণ, অন্তরায় কর্মক্ষয় হইলে কেবল জ্ঞান উৎপন্ন হয়। আট প্রকার কর্মের মধ্যে চারিটী ঘাতি কর্ম। জ্ঞানাবরণ প্রভৃতি তিনটী ঘাতী কর্মের উচ্ছেদই কেবল জ্ঞানােপত্তির কারণ। মােহনীয় প্রভৃতি কমের ক্ষয় কিরূপে হইবে তাহা পর সূত্রে বলা যাইবে। এই সূত্রের সহিত সভাষ্য সূত্রের আশয়গত কোন প্রভেদ নাই। অপর বিষয়সমূহ দ্বিতীয় ও তৃতীয় সূত্রে ব্যক্ত হইবে।১।। ___ अशेषकर्मक्षये मोक्षः॥२॥ टीका। अशेषेति। सर्वेषां कर्मणां क्षये समुच्छेदै सति पश्चादमोक्षो भवति। मिथ्यादर्शनादयोबन्धस्य कारणानि भवन्तीति सभाष्यसूत्रे “बन्धहेत्वभाव-निर्जराभ्याम्” इत्यत्राभिहितम् । तेषां बन्धहेतूनां एवन्तदावरणीयस्य कर्मणः समुच्छेदात् क्षयो भवति। परं सम्यग्दर्शनादीनां ततः प्रादुर्भावः। निसर्गादगुरोः सकाशादधिगमाच्च तत्वार्थ श्रद्धानं सम्मग्दर्शनं भवति। अतः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94