Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 92
________________ 48 তত্ত্বাৰ্থসূত্রম্ ततोनगमनं धर्मास्तिकायाभावात् (*) ॥४॥ टीका। तत इति। ततस्तस्मात् परं लोकान्तिकभागादूद्धं गमनं मुक्तस्य न भवेत्। यतस्तत्र धर्मास्तिकायस्याभावः। हेतोरभावात् कार्याभावइति । तथाचोमास्वात्याचार्य भाष्यम्। “अत्रोच्यते, धर्मास्तिकायाभावात् धर्मास्तिकायोहि जीवपुद्गलानां गत्युपग्रहेणोपकुर्वते। स तत्र नास्ति । तस्माद् गतापग्रहकारणाभावात् परतो गतिर्न भवति। अप्सु अलावुवत् । नाधो न तिय्य गितप्रक्तम्। तत्रैवानुश्रेणिगतिर्लोकान्ते अव तिष्ठते मुक्तौ निष्क्रिय इति” । अतोऽनयोरेतत्-सूत्र ससत्रभाष्ययोराशय भेदोन दृश्यत इति ॥४॥ সব্যাখ্যানুবাদ। মুক্তের, লােকান্তিমভাগের পরে অলােক স্থানে গমন হয় না, যেহেতু সেখানে ধর্মান্তিকামের অর্থাৎ গতির কারণের অভাব, কারণ না থাকিলে কার্যের উৎপত্তি হয় না। এই বিষয়ে ষষ্ঠ সূত্রের ভাষ্যে আচার্য উমাস্বাতি বলিয়াছেন, ‘ধর্মাস্তিকায়ের অভাবে জীবপুদগলের গতিলাতে উপকার করে না, মুক্ত জীব স্বস্থ ও নিষ্ক্রিয় থাকে। অপর মতে শুষ্ক এর বীজের ন্যায় অনবরত মুক্ত জীব উধ্বদেশে অলোকাকাশে গমন করে ॥৪॥ क्षेत्रादि-सिद्धभेदाः साध्याः ॥५॥ टीका। क्षेत्रादीति। अत्र क्षेत्रादिभिकरणः सिद्धभेदः साधनीयः विकल्पनीय इति। एतानि क्षेत्रादीनि द्वादशसंखाकानि सिद्धस्यानुयोगद्वाराणि भवन्ति । एभिः क्षेत्रादिभिः सिद्धः साध्योऽनुगम्यश्चिन्ता इति। अत्र तु भाषाङ्कित सत्रमित्थम् । तथाहि क्षेत्र-काल-गति-लिङ्ग-तीर्थ -चारित्र-प्रत्यक वुद्धबोधित-झानावगाहना-नन्तर संख्याल्प वहूत्त्वतः साध्याः" इति । अस्मिन्नादि पदादागमोक्तकालादीनां संग्रहस्तेषां प्रभेदश्च । एषाश्च सिद्धानां नयविवक्षातोविकल्पा भवन्ति । तत्र भाष्ये सत्रोक्त प्रतिपदव्याखयानं विशदमस्ति । तथैव सर्वार्थ सिद्धि प्रभृति टीकादिष्वस्ति । अत्र तु संक्षेपोक्तिः। प्रत्येक बुद्धबोधितपदस्य व्याख्यानं बौद्धनये भिन्नमस्ति। दशमेऽध्याये सभाष्यग्रन्थ सप्तसूत्राणि। अत्रतु पञ्चभिः सत्रैस्तदर्थानि कथितानि। सभाष्यसूत्रे प्रत्ययायं सत्राधिक्यमस्ति । (') "कामशाउ गौतृभ गाठी रुन मान्छि । + “माधा" रेडि उनलाईटमः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94