Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri
View full book text
________________
তত্ত্বার্থসূত্রম্
नन्वत्र प्रत्येक मोक्षहेतुः । मोक्षो जीवस्य नित्य कर्म्मबन्धरहितस्य अलोकाकाशगमनम् । चरमनिट तिर्वा । त्रिषु मध्ये एकस्याभावे अन्यद्वयं नैवमोक्षसाधनं भवति । त्रिषुमध्ये पूव्र्वस्यलाभेऽवश्यमपरलाभः । उत्तरलब्धौ नियतम्पूर्वलाभः । समञ्चतीति सम्यक् । अय शब्दः निपातोवा । सङ्गत ं प्रशस्त वा दर्शन' सम्यग्दर्शनम् । अनयोर्ज्ञान चरित्रयोरपि प्रशस्तखमीदृग्बोध्यम् । अन्यदग्र
वक्ष्यते ॥ १ ॥
সব্যাখ্যানুবাদ। সম্যক্ দর্শন, সম্যক্ জ্ঞান, সম্যক্ চারিত্র এই তিনটি সম্মিলিতভাবে মোক্ষের কারণ রূপে কীৰ্তিত আছে । উমাম্বাতি আচার্যের সভাষ্য সূত্র পাঠ অন্য প্রকার, যথা,—“সম্যদর্শন-জ্ঞান-চারিত্রাণি মোক্ষমার্গঃ” । ‘জ্ঞান’পদের স্থানে 'অবগম' পদ এবং ‘চারিত্র” এই পাঠের স্থলে 'বৃত্ত' এই পদটি সূত্রে পরিদৃষ্ট হইতেছে। কিন্তু উভয় সূত্রস্থ পদ বিভিন্ন হইলেও একার্থের বোধক। সূত্রের অর্থ উক্ত ভাষ্যে এবং সর্ব্বার্থসিদ্ধিনামক টীকাতে বিশদরূপে বর্ণিত আছে। সভাষ্য সূত্রের টীকা সমূহ এবং ভাষ্যের বিবরণ এই সূত্র গ্রন্থ সমাপ্তির পর পরিব্যক্ত হইবে ৷ ১ ৷
সভাষ্য তত্ত্বার্থাধিগম সূত্রে পাঠ এইরূপ – সম্যগ দর্শন জ্ঞানচারিত্রাণি মোক্ষমার্গঃ ।” ইতি অঃ ১, সূঃ ১।
ु
जीवादि सप्ततच्चम् ॥ २॥
टीका । जीवादिति । अत्रादिपदात् अजीवादयः षड ज्ञ ेयाः । तथाहि वाजवाव-सम्बर-निर्जर-बन्ध मोक्षाः । एतानि जीवादयः सप्ततच्चानि सप्तपदार्थाइत्यर्थः । जैनागमेतु एतेषां सप्तविधानां तत्त्वसंज्ञ ेति । वेदान्तदर्शने भाष्यटीकाकद्भिः सप्तपदार्था इत्यभानि । एवं षड्दर्शनसमुच्चयेऽन्यत् पुष्कल' वर्णित - मस्ति । सूत्रमिदं प्रथमाध्यायेऽत्र द्वितीय स्थान गतम् । स भाष्यतच्चार्थाधिगमसूत्रेषु अत्राध्याये चतुर्थ स्थान प्राप्तम् । तत्रैवं पाठरीतिः “जीवाजीवाश्रवबन्धसम्बरनिर्जर-मोक्षास्तत्त्वम् " । अत्र तु आदिपदोपादानेनाजीवादीनां षण्णां संग्रहः कृतः । परमत्रार्थभेदोनास्ति । अपरेषु अष्टसहस्त्री प्रभृतिदर्शनसन्दर्भेषु एतेच सप्त पदार्थाः प्रसिद्धि ं गताः सम्यग् विचारिताश्च । द्वितीयेऽध्याये जीवादीनामपर वृत्त वक्ष्यते ॥ २ ॥
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94