Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 46
________________ তত্ত্বার্থসূত্রম্ সব্যাখ্যানুবাদ। বিদেহ ক্ষেত্র সমূহে সকল সময়ে চতুর্থকাল অবস্থিত। এই সূত্রের আশয় অনুযায়ী সভাষ্যসূত্রপাঠে কোন সূত্র দেখিতে পাওয়া যায় না। সূত্রাবলীর টীকাকার স্বীয় সর্বার্থ সিদ্ধি টীকাতে “ বিদেহেষু সংখ্যেয়কালাঃ” এইরূপ উক্তি করিয়াছেন। সূত্রের ব্যাখ্যাকালে বলিয়াছেন,—“তত্র কালঃ সুষম দুঃষমাত্তোপমঃ সদাবস্থিতঃ” ইহা দ্বারা সকল সময়ে চতুর্থকাল অবস্থিত থাকার প্রতীতি হয়। এই টীকাকারের ব্যাখ্যাত সুত্রটী শ্বেতাম্বরীয় সূত্র পাঠে দেখিতে পাওয়া যায় না ॥ ১২ | 26 आर्या म्लेच्छाश्च नरः (*) ॥ १३ ॥ टीका। आय इति । अत्र नराणां द्वैविध्य स त्रदाह आय इति । अत्राविषये बहुवाभिप्राय भेदोऽस्ति । भाष्यकृत आहुः । " आयः षड़ विधाः । क्षेत्राय जात्यार्याः कुलाय्र्याः कर्म्माय्र्याः शिल्पाचार्याः भाषार्थ्या इति । एतेषां लक्षणं भाष्ये पृथक्त्वेन वर्णित दृश्यते । अपरे अवदन् आर्यावर्त्तवासिनः केचन आर्य्याः । अन्येतु कुमारिकाखण्ड वर्णव्यवस्थितियुक्ता आर्याइति । तदन्येतु म्लेच्छाः । फणिमाध्योद्धतश्रुतौ धम्मंसूत्रे सहितासु सतसहितायाञ्च म्लेच्छविषये उल्ले खोऽस्ति । अस्मिन् नर इति नृशव्दात् प्रथमायाबहुवचनेन निष्पन्न' पदं बोध्यम् । सभायोमास्वातिस त्रं यथा "आर्याम्लेच्छाश्च” इति । अनयोराशयगत मैक्यमस्ति । आर्य- विपरीता म्लेच्छा इति भाष्यकृन्मतम् । कैश्चिदृषिभिराय लक्षणमुक्तं । " कर्त्तव्यमाचरन् कम्म अकत्तेव्यमनाचरन् । तिष्ठति प्रकृताचारे यः स आय्य इति स्मृतः” इति । तथा च चाणक्य सूत्रम । " म्लेच्छानामपि सुकृतं ग्राह्यम्" इति । अस्य व्याखान मत्कृतचाणक्यसूत्र टीकायामस्ति । म्लेच्छानामपि गुणा ग्रहणीयाः । तथाहि शास्त्रान्तरे सतः सारमादद्यात् पुष्पेभ्य इत्र षट्पदः " । नीतौ च "गुणाः सभ्यत्र पूज्यन्ते” इति । ज्योतिषे रोमकाचाय्य यवनाचाय्र्य - पोलिशाचार्याणां सिद्धान्ता ब्रह्मगुप्ता 1 दिभि गृहीताः । अपर भाष्ये वर्णितमस्ति ॥ १३ ॥ সব্যাখ্যানুবাদ। মানব আর্য ও ম্লেচ্ছ এই দুইভাগে বিভক্ত, ইহা বিদেহ ক্ষেত্র নিবাস প্রসঙ্গে সূত্রকার বলিয়াছেন। এই সূত্রও সভাষ্য সূত্র একার্থবাচক। “আর্য্যাস্লিশশ্চ” (৩-১৩।৩-১৫) (●) অज॒ ‘“স্নিশশ্চ’' ইতি পাঠাঔরমস্তি। ঈদৃশপাঠসাথোদুর্বোধ্যঃ াৎ। "" Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94