Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 74
________________ তত্ত্বাৰ্থসূত্রম্ ___महाणुभेदेन तद्विविधम् ॥२॥ टीका। महाण्विति। तव्रत प्रागुक्तं महत्वलघुखभेदेन द्विधा भिद्यते। एक महदेव। अपरं अणुर्नाम लध्विति । पूर्वसूत्रोक्त पश्चाहि सादयः महाव्रताणुब्रत-भेदैन पञ्चपञ्चधा भिद्यन्ते। तत्र सभाष्यसूत्रमीदृश " देशसर्वतोऽनुमहती" उक्तहि सादिभ्य एकदेशाद विरतिरणुव्रत भवति। तेभ्यः सर्वतोविरामः महाव्रतमिति तदर्थः। एवमपि योगदर्शने पुक्तं " एते सार्वभौमा महाबत " मिति । एतत्सत्र सभाष्यमत्रयोरत्राथेगतप्रभेदोनोपलभ्यते। अन्यत् सर्वार्थसिद्धौ योगदर्शनभाष्य टीकादिषु चास्ति ॥२॥ সব্যাখ্যানুবাদ। পূর্বোক্ত ব্ৰত দুই প্রকার, এক মহাব্রত। অপর অণুব্রত,।, অহিংসা সত্য, অস্তেয় ( অচৌর্য ) ব্রহ্মচর্য, অপরিগ্রহ ( নির্লোভ) এই পাঁচটীর কায়, মন, বাক্যদ্বারা সম্পূর্ণ পালন করার নাম মহাব্রত। উক্ত অহিংসাদির একদেশ বা আংশিক পালনের নাম অণু বা ক্ষুদ্রত। এই সূত্রের সহিত “দেশসর্বতােহণুমহতী” এই সভাষ্য সূত্রের অতি প্রায় গত কোন প্রভেদ লক্ষিত হয় না। পাতঞ্জল যােগদর্শনেও এই অহিংসা প্রভৃতিকে “এতে সার্বভৌমা মহাব্ৰতম্ ”, এই অনুরূপ কথিত হইয়াছে। অণুব্রতের সংখ্যা পাঁচ পাঁচ ভাগে বিভক্ত।২৷৷ तदानाय भावनाः पञ्चविंशतिः॥३॥ टीका। तदिति। तत् तेषां पूर्वोक्त बतानाम् । दायाय स्थैर्यायसुदृढ़रूपत्वेन परिपालनाय च। भावनाः वाह्याभ्यन्तरानुशीलनानि । अहिंसादिषु तत् प्रत्येक पञ्च पश्च भवन्ति। तथाच सभाष्यसूत्रे तत्स्थ र्यार्थ भावना पश्च पञ्च (पञ्चशः पञ्च)” इत्यत्र हिंसाया ई-समित्यादयः। सत्यवाक्यस्यानुवीचिभाषणादयः। अस्तेयस्यानुवीचावग्रहयाचनादयः। ब्रह्मचर्यस्य स्त्रीपषशुण्डकसंसक्तशयनासनवर्जनादयः। आकिश्चनस्य पञ्चानामिन्द्रियाणामर्थानां स्पर्शादिवजेनम् । एभिर्वर्जनैः सम्यग्दा भवति। अन्यद् भाप्ये वर्णितमस्ति । तदनयोः सूत्रयोरर्थगतभेदोनास्ति। अत्र संक्षेपेण पञ्चविंशतिरितुप्रकम्। तत्र चतुर्थ पश्च मस त्रयोः भाष्ये बहुधा वर्णितमस्ति। सम्पदायभेदेनसूत्रपाठस्य प्रभेदो विद्यते॥३॥ .. . "मशश्टटपटन"उि भारीखन्नमपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94