Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 83
________________ অষ্টমােহধ্যায়ঃ क्रमेण प्रथम प्रकृतेः पञ्च भेदः। द्वितीयकृतेनवभेदः। तृतीयप्रकृतेः द्विभेदः। चतुर्थप्रकृतेरष्टाविंशतिः। पञ्चमप्रकृतेश्चतुर्भदः । षष्ठप्रकृते विचखारिंशद्भदः । सप्तमप्रकृतेः विभेदः। अष्टमप्रकृतेः पञ्चभेदः । अत्रार्थे सभाष्यसूत्रं यथा "पञ्च-नव-अष्टाविंशतिचतुचिसारिंशद-द्विपञ्चभेदा यथाक्रमम्”। इत्यसा भाष्ये, सर्वं व्याख्यातमस्ति। सर्वेषां मेलनेनोत्तरप्रकृतिसमष्टिसंख्या अष्टचत्वारिंशदुत्तरशतमिति सूत्रोक्तं फलितं भवति। सभाष्य सत्र मूलप्रकृतेर्नामकथनानन्तरमुत्तरप्रकृतीनां सख्याः सप्तनवतिनिट्विष्टाः। परन्तु नामकर्मणामुत्तरोत्तरप्रकृतीनाञ्च मेलनेन प्रोक्ता अष्टाचत्वारिंशदुत्तरशतसख्याः सूपरिति ॥४॥ সব্যাখ্যানুবাদ। উত্তর প্রকৃতিসকল একশত আটচল্লিশ (১৪৮) সংখ্যাযুক্ত। তাহাদের মধ্যে যথাক্রমে সংখ্যার নির্দেশ করা যাইতেছে। যথা, জ্ঞানাবরণ পাঁচ। দর্শনাবরণ নয়। বেদনীয় দুই। মােহনীয় আটাশ। আয়ুষ্ক চারিটী, নামিক চতুরশীতি। গােত্রিক দুই। অন্তরায় পাঁচ। এই প্রকৃতি সকলের মিলিত সমষ্টিতে (১৪৮) সংখ্যা। এই সূত্রে জ্ঞানবরণাদির প্রত্যেক গত ভিন্ন ভিন্ন সংখ্যার উল্লেখ নাই কেবল উত্তর প্রকৃতিগত সমষ্টি সংখ্যার উল্লেখ করা হইয়াছে। সভাষ্য উমাস্বাতি আচার্যসূত্রে “পঞ্চনবদ্বষ্টাবিংশতি” ইত্যাদি (সুত্রে) অন্যরূপ সংখ্যার নির্দেশ করিয়াছেন। কিন্তু উভয় সূত্রের প্রকৃত অর্থগত কোন ভেদ দেখা যায় । পর পর সূত্রে বিশেষরূপে ব্যক্ত করা হইয়াছে।।৪৷৷ ज्ञानावरणादित्रयसपान्तरायसा च त्रिंशत्सागरोपमकोटीकोटयः. परार्धा ( ० ) स्थितिः॥५॥ टीका। ज्ञानावरणादीति । ज्ञानावरण-दर्शनावरण-वेदनीयानां त्रयाणाम् अन्तरायप्रकृतेश्च त्रिंशत्सागरोपम-कोटीकोटयः परा उत्कृष्टा स्थितिर्भवति । एतदर्थे सभाष्यसूत्रं यथा “आदितस्तिमृणामन्तरायसा च त्रिंशत्सागरोपमकोटी-कोयः परा स्थितिः”। तथाहि एतस्य भाष्यम् । “आदितस्तिमृणां कर्मप्रकृतीनां शानावरण-दर्शनावरण-वेद्यानां अन्तरायप्रकृतेश्च तिंशत्सागरोपमकोटी-कोटयः परा स्थितिरिति ॥” सूत्रमिदमतिक्लिष्टार्थ म्। अन्यत् सभाष्यसूत्रटीकायां वर्णितमस्ति। द्वयोः सूत्रयोराशयगतपार्थक्यं नास्ति ॥५॥ (२) बज ज 'Aate!' 'ना' इकिलाठीलचमनमछि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94