Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 78
________________ তত্ত্বাৰ্থসূত্রম্ काङ्क्षा, बिचिकित्साऽन्यदृष्टिप्रशंसा, सस्तवाः चञ्चाराः ग्राह्याः। तथा च सभाष्यसूत्रम् “ शङ्काकाङ्क्षा विचिकित्सान्यदृष्टिप्रशंसास स्तवाः सम्यक् दृष्टेरतीचाराः' इति। अस्य भाष्ये शङ्कादीनां सुबोध व्याख्यानमस्ति । अत्रसूत्रे अतीचाराणां सख्योल्लेखोनास्ति। सभाष्योनविंशतिसत्रे "ब्रतशीलेषु पश्च पञ्च यथाक्रमम् ” इत्यत्र प्रोक्तं भाष्यकृता-ब्रतेषु.पञ्चसु शीलेषु च सप्तसु पञ्चपञ्चातीचारा भवन्ति यथाक्रममितिज्ञ यम्। उत्तरोत्तरसूत्रभाष्येऽतीचाराणां व्याख्यानं विद्यते। अत्राचार्याणां मतभेदोऽस्ति । यथाहि सम्यग दर्शनस्य निशकिताङ्गानिविहायान्येषां काझा चिकित्सा-मूहृदृष्टयनुपगृहनास्थिरीकरणावात्स्यल्याप्रभावनानां सप्तानां ग्रहण ते चक्र ः। एतेषां मतद्वैधस्य समाधान सर्वार्थसिद्धिटीकायां सम्यगस्ति । सत्सु शङ्कादिषु अतीचारेषु सम्यग दृष्टान भवतीतिभावः॥८॥ সব্যাখ্যানুবাদ। শঙ্কা প্রভৃতি সম্যক দৃষ্টির ( যথার্থ জ্ঞানের) অতীচার বা ব্যতিক্রমের হেতু হয়। শঙ্কা, আকাক্ষা, বিচিকিৎসা, অন্যদৃষ্টিপ্রশংসা, অন্য দৃষ্টি সংস্তব এই পাঁচটী সভাষ্য সূত্রে (২৮) সম্যক দৃষ্টির অতীচাররূপে উক্ত আছে। এই সূত্রে আদি পদদ্বারা তাহাই গৃহীত হইবে। মতান্তরে (অপর আচার্যের মতে) প্রতিপক্ষভূত আকাঙ্ক্ষা, বিচিকিৎসা, মুদৃষ্টি, অনুপগৃহন, অস্থিরীকরণ, অবাৎসল্য, অপ্ৰভাবনা এই সাতটী অতীচার দোষের উল্লেখ আছে। অপর বিষয় জৈনাচার্যগণের শাসনভেদ গুণব্রত, এবং শিক্ষাব্রত প্রকরণে লিখিত আছে। মতভেদের সমাধান সর্বার্থসিদ্ধিনামক টীকায় রহিয়াছে। ৮ || बन्धादयोब्रतानाम् ॥९॥ टीका। बन्धादय इति। बन्ध आदियो ब्रतानां ते तथा तेषामिति बहुब्रीहिः। ते बन्धादयोब्रतानामहिंसा प्रभृतीनां अतीचाराः स्युरिति। अत्र ब्रतानामिति बहुवचनोल्लेखात् सर्वेषामहिंसादीनां ग्रहण बोध्यम्। आदिपर्दैन च तेषा पृथक पृथक संग्रहः स्यात्। सत्रे तेषा सख्यानिर्देशोनास्ति। अति सक्षेपेणात्रोक्तिः। सभाष्यसूत्रेषु सर्व विषयाः सन्निविष्टाः। तदभाष्ये टीकायाश्च ते सम्यग वर्णिताः सन्ति । एते च विषयाः श्वेताम्बरीयसूत्रपाठरीत्या विंशतिस त्राद्यारभैप्रकत्रिंशसूत्र यावत् व्याख्याताः॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94