Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri

View full book text
Previous | Next

Page 60
________________ 82 তত্ত্বাৰ্থসূত্রম্ व्ययौ धौव्यञ्च सतोलक्षणम् ” इत्यादि। श्रीमत्सिद्धसेनदिवाकरमतेतु “उत्पादव्ययौ धौव्यश्चैत त्ति तयपुक्त” मित्यादि । हरिभद्रसूरिकृतवृत्तौ "उत्पादव्ययोध्रौव्यञ्च सतोलक्षण यदिहेत्यादि”। अनेकान्तवादे एकान्ततोध्रौव्याभावः। उत्पादव्ययध्रौव्ययुक्त-सतोयदन्यत्तदसदिति ज्ञ यम् । तथैव नित्यमाह “तभावा व्यय नित्य" मिति। यच्च सतोभावा न्नव्येति नोवा वेष्यति तन्नित्यमिति। एवं भेदादेव परमाणुरुत्पद्यते नसंघातादुत्पन्न इति। संघाताद् भेदात् संघातभेदाच त्रिभ्यएभ्यः कारणेभ्यः स्कन्धा जायन्ते। अन्यदेतद्भाप्ये वर्णितमस्ति। प्रागुक्तपुद्गला द्विविधाः स्युरणवः स्कन्धाश्चेति । “सद्रव्यलक्षणम्” इति सूत्रं न सर्वसम्मतम् ॥७॥ সব্যাখ্যানুবাদ। সম্প্রতি সৎপদার্থের লক্ষণ বলিতেছেন। যে পদার্থ উৎপত্তি, ব্যয়, ধৌব্যসংযুক্ত তাহাই সৎ। যাহার উৎপত্তি আছে, যে বিবিধভাবে পরিণত হয়, যে ধ্রুবত্বযুক্ত সে পদার্থকে সৎ সংজ্ঞায় ব্যক্ত করা হইয়াছে। পূর্বে কথিত পুদ্গল পদার্থ সংক্ষেপে দ্বিবিধ थप सकसका था-कार, वा, निना । सनगा। कानि का वादा चशमन । অণুসমূহ অবন্ধ, স্কন্ধ সকল বন্ধ। সংঘাত, ভেদ, ভেদসংঘাত এই তিন কারণ হইতে স্কন্ধ প্রাদুর্ভূত হয়। দুই পরমাণুর সংঘাত হইতে দুই প্রদেশ উৎপন্ন হয়। পঞ্চম অধ্যায়ের উনত্রিংশ সূত্রে এই সূত্রের অনুরূপ অর্থ লিখিত আছে। সেই প্রকরণে অণু, স্কন্ধ, সংঘাতাদির বিবরণ ভাষ্যে नाक बार ॥ १॥ __सह क्रम भावि-गुणपर्यायवद्रव्यम् ॥८॥ टीका। सहेति । यच्च सह भावि गुणसमूहात्मक तथैव क्रमभाविपर्यायनिचयान्वित तव्यमिति लक्षणम् । अत्र सभाष्य सूत्रमित्थम्। “गुणपर्यायवद्रव्यम्” इति। भावान्तर सशान्तर च पर्यायः। एतदुभयौं यत्र विद्यते तद्रव्यम्। पुनश्च गुणानां पर्याया अस्मिन् सन्ति इति गुण पर्यायवत् । अत्रास्त्यर्थ वतुप्। सहभावि खौं द्रव्ये गुणानां। द्रव्ये क्रमभाविखौं पर्यायानां मन्तव्यम् । ये तु द्रव्याश्रयानिगु णास्तेतु गुणाभिधाना भवन्ति । द्रव्यमेव गुणानामेषामाश्रयः। एषां गुणानां गुणा नैव सन्ति अतो निर्गुणा गुणा इति । नैयायिकानामेव सोऽभिप्रायः गुणे गुणानङ्गीकार इति । अनवस्थापातात्पदार्थ स्या Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94