Book Title: Tattvartha Sutram
Author(s): Ishvarchandra Shastri
Publisher: Ishvarchandra Shastri
View full book text
________________
প্রথমােহধ্যায়ঃ प्रतीतिरिति । द्विविधा द्वैविध्य भवति । अर्थाद् द्वाभ्यां प्रकाराभ्यां स्यात्। स च प्रकारः निसर्गात् स्वभावात् सभ्यग दर्शनम्। अधिगमः सम्यग दर्शनश्च । द्विहेतुकखाद द्विविधमित्यर्थः। निसर्गः स्वभावः परिणामः अपरोपदेश इति यावत्। यद्वा निसर्गः आगमोक्तः। गुरोः सविधे प्रज्ञानमधिगमः। सभाष्य सूत्रे उमास्वातिना “ तन्निसर्गादधिगमा ” इति मूत्रितम्। तत्रैतत्तृतीय सूत्रम। अन्यभाष्ये सर्वदर्शन संग्रहे च सुबोधमुल्लिखितमस्ति। तच्च सम्यग दर्शन "प्रशमसंवेद-निर्वदानुकम्पा-स्तिक्याभिव्यक्ति लक्षणमेव तत्तार्थ श्रद्धानं सम्यग दर्शन मिति” भाष्यकृदाह ॥४॥
সব্যাখ্যানুবাদ। পূর্বোক্ত সম্যদর্শনের উৎপক্তি দুই প্রকারে হইয়া থাকে। সম্প্রতি উক্ত দুইরূপ অর্থাৎ আগমোক্ত নিসর্গ (জৈনশাস্ত্র নির্দিষ্ট) এবং গুরুর উপদিষ্ট অধিগম দ্বারা সম্যক্ দর্শন হইবে। এই সূত্রে তৎশব্দদ্বারা সংক্ষেপে বলা হইয়াছে। সভাষ্য উমাস্বাতি সূত্রে “তন্নিসর্গাদধিপমাদ্বা” এইরূপ তৃতীয় সংখ্যক সূত্ৰবার সরলভাবে লিখিত হইয়াছে। উভয় গ্রন্থে এইরূপ সূত্রের পাঠ ভেদ। ভাষ্যকারের মতে প্রশম, সংবেগ, নির্বেদ, অনুকম্পা, আস্তিক্য, অভিব্যক্তি লক্ষণকে তত্ত্বাৰ্থ শ্রদ্ধা বা সমদর্শন’ বলা হইয়াছে ॥৪॥
नामादिना तन्न्यासः॥५॥ टीका। नामेति। एतैर्नामादिभिः सम्यग दर्शनादीनां तथैव जीवादीनाश्च तत्तानां न्यासः निक्षेप इत्यर्थः। स्पष्टतया व्यवस्थापन विभाजनञ्चक्रियते। तथाहि विस्तरेण लक्षणतः विधानतश्चाधिगमार्थ न्यासोनिक्षेप इति भाष्यकृतः। नाम संशाकर्मेत्येकार्थवाचकम् । नामजीवः स्थापनाजीवः द्रव्यजीवो भावना जीवः इति। सर्वमन्यभाष्ये षट्खण्डागमादिमूलग्रन्थेच विशेषप्रसिद्धमस्ति। चेतनस्याचेतस्य च द्रव्यस्य जीव इति नाम क्रियते अयं नाम जीवः। काष्ठ पुस्तकचित्रितादिषु स्थाप्यते योजीवः सः स्थापना जीव इति । भाष्येऽन्यद्वर्णितमस्ति । सभाष्योमास्वाति सूत्रमीदृशं " नामस्थापना द्रव्यभावतस्तन्न्यासः।" अनयोरेव पाठनिर्देशो दृश्यते। पूर्वोक्त द्वितीय सूत्रे उमास्वातिधृतचतुर्थ सूत्रस्य “जीवाजीवास्रव बन्ध सम्बर-निर्जरमोक्षास्तत्तुम्” इत्यस्यान्तर्भावः पूर्व कथितः॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94