Book Title: Tandul Vaicharikam
Author(s): Vimal Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ तं. वै. प्र. ॥ ४ ॥ Jain Educatio प्पोग्गलर्ससट्टे व से वत्थे अंतो जोणीए अणुपवेसेज्जा २ सयं व से सुक्कपोग्गले अणुपवेसेज्जा ३परो व से सुक्कपोग्गले अणुपवेसेज्जा ४ सीओदगवियडेण वा से आयममाणीए सुक्कपोग्गले अणुपवेसेज्जा५ इच्चेतेहिं पंचजावधरेज्जा' दु०परिधानवर्जितेत्यर्थः, दुर्भिषण्णा पुरुषशुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसनस्थानधितिष्ठेत् -योन्याकर्षणेन सङ्गृह्णीयात् ( १ ) तथा शुक्र पुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः - मध्ये योनावनुप्रविशेद्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रविशेदिति २ स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च 'से'त्ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत् ३ परो वत्ति श्वश्रूमभृतिकः पुत्रार्थमेव ' से' तस्या योनाविति ४ शीतोदकलक्षणं यद् विकटं पल्वलादिगतमित्यर्थः तेन वा 'से' तस्याः आचमन्त्याः पूर्वपतिता - उदकमध्यवर्त्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति ५ ॥ ११ ॥ अथाध्वस्तध्वस्तयोनि कालमानं जीवसङ्ख्यापरिमाणं चाह बारस चे मुहुत्ता उवरिं विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपिहृत्तं च उक्कोसं ॥ १२ ॥ पण पन्नाय परेण जोणी पमिलायए महिलियाणं । पणसत्तरिह परओ पाएण पुमं भवेऽबीओ ॥ १३ ॥ “बारस०” सा पुरुषवीर्यसंयुक्ता योनिर्द्वादशैव मुहूर्त्तान् यावदध्वस्ता भवति, तथा 'उवरि'न्ति द्वादशमुहूर्त्ता - नन्तरं सा योनिर्विध्वंसं गच्छति प्राप्नोतीत्यर्थः, अयमाशयः ऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादश मुहूर्त्त मध्य एव गर्भभावः, तदनन्तरं वीर्यविनाशात् गर्भाभाव इति, तथा मनुष्यगर्भे जीवानां - गर्भजजन्तूनां परिसङ्ख्या -मानं लक्षपृथक्त्वमुत्कृष्टतो भवति, सिद्धान्तभाषया पृथक्त्वं द्विप्रभृतिरा नवभ्यः सङ्ख्या कथ्यते इति ॥ १२ ॥ अथ For Private & Personal Use Only गर्भस्वरूपं ९-११ ध्वस्तयो न्यादि १२-१३ ॥ ४ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 160