Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१।३ ].
खग्गविसाण-सुत्तं
ओरोपयित्वा गिहिब्यञ्जनानि संसीन' पत्तो यथा कोविळारो। छेत्वान वीरो' गिहिबंधनानि एको चरे खग्गविसाणकप्पो॥१०॥ सचे लभेथ निपकं सहायं सद्धिचरं साधुविहारि धीरं । अभिभुय्य सब्बानि परिस्सयानि चरेय्य तेनत्तमनो सतीमा ॥११॥ नोचे लभेथ निपकं सहायं सद्धिं चरं साधुविहारि धीरं । राजाऽव रहें विजितं पहाय एको चरे खग्गविसाणकप्पो॥१२॥ अद्धा पसंसाम सहायसंपदं, सेट्ठा समा सेवितब्बा सहाया । एते अलद्धा अनवज्जभोजी एको चरे खग्गविसाणकप्पो॥१३॥ दिस्वा सुवण्णस्स पभस्सरानि कम्मारपुत्तेन सुनिट्रितानि। संघट्टमा नानि दुवे भुजस्मि एको चरे खग्गविसाणकप्पो॥१४॥ एवं दुतियेन' सहा मम! स्स वाचाभिलापो अभिसज्जना वा। एतं भयं आयति पेक्खमानो एको चरे खग्गविसाणकप्पो॥१५॥ कामा हि चित्रा मधुरा मनोरमा विरूपरूपेन मथेन्ति चित्तं । आदीनवं कामगणेसु दिस्वा एको चरे खग्गविसाणकप्पो ॥१६॥ ईतीच गण्डो च उपद्दवो च रोगो च सल्लं च भयं च मेऽतं । एतं भयं कामगुणेसु दिस्वा एको चरे खग्गविसाणकप्पो॥१७॥ सीतं च उण्हं च खुदं पिपासं वातातपे डंससिरिसपे च। सब्बानि पेतानि अभिसंभवित्वा एको चरे खग्गविसाणकप्पो॥१८॥ नागोऽव यूथानि विवज्जयित्वा संजातखन्धो पदूमी उळारो। यथाभिरन्तं विहरे'. अरञ्ज एको चरे खग्गविसाणकप्पो॥१९॥ अट्टान'१ तं संगणिकारतस्स यं फस्सये'२ सामयिक'३ विमुत्ति । आदिच्चबंधुस्स वचो निसम्म एको चरे खग्गविसाणकप्पो॥२०॥ दिद्विविसूकानि' ४ उपात्तिवत्तो पत्तो नियामं पटिलद्धमग्गो। उप्पन्नञाणोऽम्हि अनञ्जनेय्यो एको चरे खग्गविसाणकप्पो॥२१॥ निल्लोलुपो निक्कुहो निप्पिपासो निम्मक्खो निद्धन्तकसावमोहो। निरासयो'। सब्बलोके भवित्वा एको चरे खग्गविसाणकप्पो॥२२॥
१M. संभिन्न', संच्छिन्न. २ M. धीरो. बु०-रि. M. °जि. ५ निद्दे०-संघट्टयन्तानि. निद्दे०-दुतीयेन. M. सह. M. ईति.
M. खुद. १० M. विहरं. ११M. अट्टानं. १२ M. यं स्सये.प नि०(Franke). १३ M. समायिक, सामायिकं. १४M. फु-°विसुकानि. १.M. °णऽम्हि. १६ निद्दे०-निराससो.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 130