Book Title: Sramana 2007 04
Author(s): Shreeprakash Pandey, Vijay Kumar
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 66
________________ आप्तोपदेश: शब्द: की जयन्त भट्टीय व्याख्या : ६१ तद्विनिवृत्तये पूर्वसूत्रात् साध्यसाधनपदमाकृष्यते। तथाऽपि शब्दान्तरजनके प्रसक्तिरिति प्रत्यक्षसूत्रात् ज्ञानपदस्य स्मृतिजनकस्य व्यवच्छेदार्थं चार्थग्रहणस्य संशयविपर्याजनकनिराकणाय च व्यवसायात्मकाव्यभिचारपदयोरनुवृक्तिरित्येवमव्यभिचारादिविशेषणार्थप्रतीतिजनक: उपदेश: शब्द इत्युक्तं भवति। - वही। आप्तग्रहण च लक्षणनिश्चयार्थमाहुः - वही। अव्यभिचारादिविशिष्टार्थोपलब्धिजनकत्वं प्रमाणलक्षणम्। तद् दृष्टे विषय उपदेशस्य प्रमाणान्तरसंवादसम्भवान्निश्चीयेतापि, अदृष्टे तु विषये प्रमाणान्तरसंवादासंभावत् कथं तद्विनिश्चय इति तदर्थमाप्तग्रहणम्। आप्तस्योपदेशो दृष्टे विषयेऽव्यभिचारादिविशेषणार्थोपलब्धिजनकत्वेन दृष्टः, अदृष्टेऽप्याप्तोपदेशरूपत्वात् तथाविधो भवत्येति। - न्यामंजरीग्रंथिभंग, सम्पा० - नगीन जी शाह, प्रका० लाल भाई दलपतभाई भारतीय संस्कृति पिद्यामंदिर, अहमदाबाद, १९७२, पृ० ७१. १०. घ्राणरसनचक्षुः त्वकश्रोणीन्द्रियाणि भूतेभ्यः। - न्यायसूत्र, १, १, १२. ११. यथानियतगन्धाधुपलब्धिजनकत्वं लक्षणं घ्राणादीनां कथं विनिश्चीयेतेति तद्विनिश्चायार्थं भेतूभ्य: इति पदम्। विशिष्टिभूतप्रकृतिकत्वाद् भवति नियताओं पलब्धिजनकत्वं लक्षणमिति। - न्यायमंजरी, ग्रंथिमंजरी तथा ग्रंथिभंग, पृ० ७१. तथापि च, भूतेभ्य इति। नानाप्रकृतीनामेषां सतां विषयनियमः नैकप्रकृतीनाम्। सति निर्वहति, च विषयनियमे स्वविषग्रहणनलक्षणत्वं ज्ञवति। - न्यायभाष्य, १, १, १२. १२. भेतूभ्यः इति किमर्थम् ? उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतकृतित्वे सतिनिर्विहन्ति नान्यथेति तद्विनिश्चयार्थ यथाप्तोपदेशः शब्द इत्याप्तग्रहणम्। विषयोपलब्धिलक्षणत्वं हि इन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति, नान्येथेति। - न्यायमंजरी, भाग-२, पृ० ४८. १३. इति होचुरित्यनिर्दिष्टप्रवक्तृकं प्रवादपारमपर्यमैतिह्यम्। - न्यायभाष्य, २, २, १. १४. अन्यथा ऐतिह्यस्य अज्ञातप्रवक्तृकत्वेन आप्तोपदेशरूपत्वाभावत् अतिरिक्तप्रमाणतात्तिः। सूत्रे तु चत्वायर्येव प्रमाणनि निर्दिष्टानि, तेन गम्म्यते आप्तपदं न लक्षघटकमभिमतं सूत्रकर्तुः। न्याय सौरभ, पृ० ३९७. १५. न्यायमंजरी, भाग-१, पृ० १५०. १६. तत्र च पर्यायतापर्याप्तमुपदेशपदमेव बुद्ध्यादिपदवदिति किं विशेषणानुवृत्तिक्लेशेनेति। - वही, पृ० १५०. १७. बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् । - न्यायसूत्र १, १, १५. १८. यथा 'बुद्धिरुपलब्धिः' इत्यत्र पर्यायाणामेव लक्षणत्वमुक्तम् । • न्यायमंजरी ग्रंथिभंग, पृ० ७१.

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242