________________
आप्तोपदेश: शब्द: की जयन्त भट्टीय व्याख्या : ६१
तद्विनिवृत्तये पूर्वसूत्रात् साध्यसाधनपदमाकृष्यते। तथाऽपि शब्दान्तरजनके प्रसक्तिरिति प्रत्यक्षसूत्रात् ज्ञानपदस्य स्मृतिजनकस्य व्यवच्छेदार्थं चार्थग्रहणस्य संशयविपर्याजनकनिराकणाय च व्यवसायात्मकाव्यभिचारपदयोरनुवृक्तिरित्येवमव्यभिचारादिविशेषणार्थप्रतीतिजनक: उपदेश: शब्द इत्युक्तं भवति। - वही। आप्तग्रहण च लक्षणनिश्चयार्थमाहुः - वही। अव्यभिचारादिविशिष्टार्थोपलब्धिजनकत्वं प्रमाणलक्षणम्। तद् दृष्टे विषय उपदेशस्य प्रमाणान्तरसंवादसम्भवान्निश्चीयेतापि, अदृष्टे तु विषये प्रमाणान्तरसंवादासंभावत् कथं तद्विनिश्चय इति तदर्थमाप्तग्रहणम्। आप्तस्योपदेशो दृष्टे विषयेऽव्यभिचारादिविशेषणार्थोपलब्धिजनकत्वेन दृष्टः, अदृष्टेऽप्याप्तोपदेशरूपत्वात् तथाविधो भवत्येति। - न्यामंजरीग्रंथिभंग, सम्पा० - नगीन जी शाह, प्रका० लाल भाई दलपतभाई
भारतीय संस्कृति पिद्यामंदिर, अहमदाबाद, १९७२, पृ० ७१. १०. घ्राणरसनचक्षुः त्वकश्रोणीन्द्रियाणि भूतेभ्यः। - न्यायसूत्र, १, १, १२. ११. यथानियतगन्धाधुपलब्धिजनकत्वं लक्षणं घ्राणादीनां कथं विनिश्चीयेतेति तद्विनिश्चायार्थं
भेतूभ्य: इति पदम्। विशिष्टिभूतप्रकृतिकत्वाद् भवति नियताओं पलब्धिजनकत्वं लक्षणमिति। - न्यायमंजरी, ग्रंथिमंजरी तथा ग्रंथिभंग, पृ० ७१. तथापि च, भूतेभ्य इति। नानाप्रकृतीनामेषां सतां विषयनियमः नैकप्रकृतीनाम्। सति निर्वहति, च विषयनियमे स्वविषग्रहणनलक्षणत्वं ज्ञवति। - न्यायभाष्य,
१, १, १२. १२. भेतूभ्यः इति किमर्थम् ? उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतकृतित्वे सतिनिर्विहन्ति
नान्यथेति तद्विनिश्चयार्थ यथाप्तोपदेशः शब्द इत्याप्तग्रहणम्। विषयोपलब्धिलक्षणत्वं हि इन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति, नान्येथेति। - न्यायमंजरी, भाग-२,
पृ० ४८. १३. इति होचुरित्यनिर्दिष्टप्रवक्तृकं प्रवादपारमपर्यमैतिह्यम्। - न्यायभाष्य, २, २, १. १४. अन्यथा ऐतिह्यस्य अज्ञातप्रवक्तृकत्वेन आप्तोपदेशरूपत्वाभावत् अतिरिक्तप्रमाणतात्तिः।
सूत्रे तु चत्वायर्येव प्रमाणनि निर्दिष्टानि, तेन गम्म्यते आप्तपदं न लक्षघटकमभिमतं
सूत्रकर्तुः। न्याय सौरभ, पृ० ३९७. १५. न्यायमंजरी, भाग-१, पृ० १५०. १६. तत्र च पर्यायतापर्याप्तमुपदेशपदमेव बुद्ध्यादिपदवदिति किं विशेषणानुवृत्तिक्लेशेनेति।
- वही, पृ० १५०. १७. बुद्धिरूपलब्धिर्ज्ञानमित्यनर्थान्तरम् । - न्यायसूत्र १, १, १५. १८. यथा 'बुद्धिरुपलब्धिः' इत्यत्र पर्यायाणामेव लक्षणत्वमुक्तम् । • न्यायमंजरी
ग्रंथिभंग, पृ० ७१.