________________
६२ :
श्रमण, वर्ष ५८, अंक २-३/अप्रैल-सितम्बर २००७
१९. ऐतिह्यो यथार्थप्रतीतिहेतावाप्तानुमानान्न प्रमाणान्तरत्वमिति । न्यायमंजरी,
भाग-१, पृ० १३७. २०. श्रोत्रग्राह्यवस्तुकरणिका तदर्थप्रतीतिरभिधानक्रिया, इत्थं लोके व्यवहारात् । -
वही, भाग-१, पृ० १५१. २१. महाभाष्य, पृ० १६. २२. सा चक्षुरादिकरणिका प्रत्यक्षफलं, श्रोत्राग्राह्यकरणिका शब्दफलम्। न हि दृश्यते
अनुमीयते, अभिधीयते इति पर्यायशब्दः। - न्यायमंजरी भाग १, पृ० १५१. २३. तत्प्रतीतिविशेषजनने च शब्दास्योपदेशत्वमुच्यते - न्यायमंजरी, भाग-१,
पृ० १५१. २४. आप्त: खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेशष्टाचेति।
- वही, १५१. २५. वीतरागोऽपि मूकादिरूपदेष्टुमशक्तः किं कुर्यात्? वत्तुं शक्तोऽपि
साक्षात्कृतधर्माप्यवीतरागो न वक्ति तूष्णीमास्ते इति। - वहीं, भाग १, पृ०
१५१.
२६. तस्य च प्रतिपाद्येऽर्थे वीतरागत्वभिमष्यते।
सर्वथा वीतरागस्तु पुरुष: कुत्र लभ्यते।। - वही, पृ० १५१. २७. आगमो ह्याप्तवचनमाप्तं दोषक्षयाहद्विदुः। क्षीणदोषोऽनृतं वाक्ये न ब्रूयाद्धेत्वसंभवात्।।
- माठरवृत्ति, ५.