Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
दीधितिः१
अत्र लक्षणे विवक्षिता । तादृशप्रतियोगितानवच्छेदकं एव साध्यतावच्छेदकं ग्राह्यम् । इत्थं च महानसीयवलिनिष्ठा प्रतियोगिता साध्यतावच्छेदकवलित्व-साध्यतावच्छेदकभिन्नमहानसीयत्वैतदुभयावच्छिन्ना । न तु उभयानवच्छिन्ना । तेन न सा गृह्यते । किन्तु पर्वतवृत्तिघटाभावीया घटनिष्ठा प्रतियोगिता गृह्यते, यतः सा प्रतियोगिता घटत्वमात्रावच्छिन्ना । न तु तादृशोभयावच्छिन्ना । तत्प्रतियोगितानच्छेदकं वह्नित्वं एव साध्यतावच्छेदकं । तदवच्छिन्नवह्निना समं हेतोः सामानाधिकरण्य अस्ति इति नाव्याप्तिः। . अत्रेदं तत्वं सम्यङमनसि स्थिरीकर्तव्यम् यदुत तत्तत्पदार्थे वर्तमान एव धर्मस्तत्तत्पदार्थे समागतस्य नूतनधर्मस्यावच्छेदको भवितुमर्हति । न तु तत्तत्पदार्थेऽवर्तमानो धर्मः । तथा हि - दंडे घटकारणताऽस्ति, ततश्च दंडनिष्ठ एव दंडत्वधर्मः तादृशकारणताया अवच्छेदको भवति । ये तु दंडेऽवर्तमानाः पटत्वादयो धर्माः । ते दंडनिष्ठाया घटकारणताया अवच्छेदका न भवितुमर्हन्ति । • इत्थञ्च कारणादिषु दंडादिषु वर्तमाना एव दंडत्वादयो धर्माः कारणतादीनां नूतनधर्माणामवच्छेदका भवन्तीति, स्थितम् ।
एवञ्च महानसीयवह्नयभावस्य प्रतियोगी यो महानसीयवह्निस्तत्र या प्रतियोगिता, सा महानसीयवलित्वधर्मेणावच्छिन्ना भवति । महानसीयत्वं वह्नित्वञ्च महानसीयवह्नौ वर्तत इति कृत्वा तौ द्वावपि धर्मो प्रतियोगिताया अवच्छेदको स्तः।। "भूतले नीलदंडवान् नास्ति" इत्यत्र नीलदंडवत्पुरुषाभावस्य प्रतियोगिता नीलदंडवत्पुरुष वर्तते । तस्मिन्पुरुषे नीलदंडोऽस्ति, दंडे च नीलरूपमस्ति । किन्तु नीलरूपं पुरुषे न वर्तते । ततश्च नीलदंडवत्पुरुषनिष्ठायाः प्रतियोगिताया अवच्छेदको धर्मः नीलरूपविशिष्टदंडात्मको नीलदंडो भवति । किन्तु तस्याः प्रतियोगिताया अवच्छेदकं नीलरूपं तु नैव कथ्यते । नीलरूपस्य पुरुपेऽवर्तमानत्वात्। ___ यदा तु "भूतले नीलदंडो नास्ति" इति चिन्त्यते । तदा तु नीलदंडे प्रतियोगिता विद्यते । तत्र च नीलरूपं दंडत्वञ्च वर्तते । ततश्च तौ द्वावपि धर्मों तादृशप्रतियोगिताया अवच्छेदको भवतः। एवञ्च सा प्रतियोगिता नीलरूपदंडत्वात्मकोभयधर्मावच्छिन्ना भवति । तत्र च "नीलदंडत्वावच्छिन्ना प्रतियोगिता" इत्यपि वक्तुं शक्यते । एतत्तत्वं मनसि दृढं स्थिरीकर्तव्यम् । अग्रेऽनेकशोऽस्योपयोगो भविष्यति।
ચન્દ્રશેખરીયાઃ પ્રશ્નઃ પર્વતમાં જે મહાનસીયવત્રિવિગેરેના અભાવ લીધા એ અભાવની પ્રતિયોગિતાનો અવચ્છેદક તો, મહાનસીયત્વજ્વહ્નિત્વ એમ બે ય બને છે. એમાં શુદ્ધ વહ્નિત્વ પોતે ય પ્રતિયોગિતાનો અવચ્છેદક તો જણાય જ છે. તો પછી તે વહ્નિત્વ પ્રતિયોગિતાવચ્છેદકથી ભિન્ન તરીકે શી રીતે લેવાય? આમ અવ્યાપ્તિ આવે જ છે. કે ઉત્તર: અહીં હત્યધિકરણવૃત્તિ એવા અભાવની પ્રતિયોગિતા એ સાધ્યતાવરચ્છેદક ધર્મ અને તભિન્નધર્મ એ બેથી અનવચ્છિન્ન હોય તે જ લેવાની. અને એનો અવચ્છેદક સાધ્યતાવચ્છેદક ન હોવો જોઈએ. અર્થાત્ સાધ્યતાવચ્છેદકસાધ્યતાવચ્છેદકભિન્નધર્મ આ બેથી અનવચ્છિન્ન એવી પ્રતિયોગિતાનો અનવચ્છેદક=અવચ્છેદકભિન્ન
܀
܀
܀
܀
܀
܀ ܀
܀ ܀
܀
܀
܀܀
܀
܀
܀
܀܀
܀܀
܀܀
܀܀
܀
܀
܀
܀
܀
܀
܀܀
܀ ܀
܀
܀ ܀
܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૫

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 252