Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
प्रथमपादः ]
अवरिपरिष्कारसहितायाम् ।
३३५
भोगाद्यभावः, अतिकम्बलम् । पश्चात्, अनुरथम् । क्रमः, अनुज्येष्ठम् । ख्यातिः, इतिभद्रबाहुः । युगपत् सचक्रं घेहि । सदृक् सत्रतम् ।
"
"
सम्पत्, सब्रझ साधूनाम् । साकल्यम्, सतृणमभ्यवहरति । अन्तः,
सपि -
"
!
यथा, यवनानां ऋद्ध्यभावो दुर्यवनम् । अर्थाभावो धर्मिणोऽसत्त्वं तंत्र यथा, मक्षिकाणामभावो निर्मक्षिकम् संसर्गाभावेऽयं समासः, न त्वन्योन्याभावे, अर्थप्रणसामर्थ्येन लिङ्गसङ्ख्यान्वयि समस्यमानपदजन्यप्रतीति विशेष्यविरोधिनोऽभावस्यैवाऽर्थाभाव शब्देन ग्रहणात्, घटः पटो नेत्यादौ प्रतियोगितावच्छेदक विरोधित्वेन भेदस्य समस्यमानपदजन्य प्रतीतिविशेष्यविरोधित्वाभावान्नाव्ययीभावः । अत्ययोऽतीतत्वम्, सत एवातिक्रान्तत्वं ध्वंस इत्यपि केचित् । तत्र यथा वर्षाणामतीतत्वमतिवर्षम् । असम्प्रतीति वर्त्तमानकाल उपभोगादेः प्रतिषेधः, न तु वस्तुनः कम्बलं सम्प्रति नोपभुज्यत इत्यति कम्बलम्, कम्बलस्योपभोगं प्रति नायं काल इत्यर्थः । पश्चादर्थे यथा, रथस्य पश्चादनुरथम् । क्रमः आनुपूर्व्यम्, तत्र यथा ज्येष्ठस्थानतिक्रमेणानुज्येष्ठम् । ख्यातिः शब्दप्रथा, भद्रबाहुशब्दस्य प्रकाश इतिभद्रबाहुः, भद्रबाहुशब्दो लोके प्रकाशत इत्यर्थः । युगपदेककालार्थः, चक्रेण युगपत् सचक्रम्, युगपदर्थे सहेत्यव्ययम्, 'अकालेऽव्ययीभाव ' इति सहस्य सभावः । सदृगर्थे व्रतस्य सदृशं सव्रतम्, अत्र सादृश्यं गुणभूतं प्राह्यमुत्तरसूत्रे मुख्यसादृश्यस्य ग्रहणात्, सत्रतमित्यत्र सादृश्यवतः प्राधान्यम्, अत एव सदृगित्युक्तम् । सम्पत् सिद्धिरात्मभावनिष्पत्तिः, समृद्धिस्त्वन्यभाव निष्पत्तिरिति भेदः, तत्र यथा ब्रह्मणः सम्पत् सब्रह्म, साधूनां सम्पन्नं ब्रह्मेत्यर्थः । साकल्यमशेषता, तत्र यथा तृणमप्यपरित्यज्य सतृणं न किञ्चित्त्यजतीत्यर्थः । अन्तः समाप्तिः, तत्र यथा पिण्डेषणापर्यन्तं सपिण्डैषणम्, अत्र समाप्तिर सकलेऽप्य

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470