Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
३९८
सिद्धमलघुवृत्तौ [ तृतीयाध्यायस्य
परस्याः षष्ठ्या अकन्विषये उत्तरपदे आयनणि च परे लुब् न स्यात् । आमुष्यपुत्रिका, आमुष्यायणः । देवानांप्रियः ॥ ३४ ॥ अत्र षष्ठ्या लुब् न स्यात् । देवानांप्रियः ॥ शेफपुच्छलाङ्गलेषु नाम्नि शुनः || ३५ ॥ शुनः परस्याः षष्ठ्याः शेफादावुत्तरपदे संज्ञायां लुब् न स्यात् । शुनःशेफः शुनःपुच्छ, शुनोलाङ्गलकः ॥ वाचस्पतिवा स्तोष्पतिदिवस्पतिदिवोदासम् ॥ ३६ ॥ एते समासाः षष्ठ्यलुप निपात्यन्ते नाम्नि । वाचस्पतिः, वास्तोष्पतिः, दिवस्पतिः, दिवो. दासः ॥ ऋतां विद्यायोनिसम्बन्धे ॥ ३७ ॥ ऋदन्तानां विद्यया
.
त्येव । अमुष्य पुत्रस्य भवा आमुष्यपुत्रिका, 'चौरादेरि ' त्यकन्, आदिवृद्धिः । अमुष्यापत्य मामुष्यायणः, नडादिभ्य इत्यायनण् ॥ देवानांप्रियः । अखण्डस्थापना, देवानांप्रियः ऋजुः मूर्खो वा ॥ शेफश्च पुच्छश्व लाङ्गलञ्च तेषु, नाम्नि, शुनः पञ्चमी । शुनः शेफमिव शेफमस्येति शुनःशेषः । गौर्लिङ्गं चिह्नशेफसोरित्यमरे सका. रान्तः शेफइशब्दः, इह तु शीङो निपातनादौणादिके फप्रत्ययेऽकारान्तोऽप्यस्ति शेफशब्दस्तस्यान्त्र ग्रहणम् । त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः || वाचस्पतिश्च वास्तोष्पतिश्व दिवस्पतिश्च दिवोदासश्च ॥ नाम्नीति वर्तते । वाचः पतिः वाचस्पतिः, षष्ठयाः अलुप्, निपातनात् सत्वं । वास्तोः पतिः वास्तोष्पतिः, निपातनात्त्वम् । दिवः पतिः दिवस्पतिः, दिवः दासः दिवोदासः ॥ ऋताम्, विद्या च योनिश्च ताभ्यां सम्बन्धस्तस्मिन् । विद्यासम्बन्धस्य योनिसम्बन्धस्य च वाचिनः ऋदन्तात्षष्ठ्याः विद्यायोनिसम्बन्धे एव वर्तमाने उत्तरपदे goat स्यादित्यर्थः । विद्यासम्बन्धयोनिसम्बन्धवाचकयोरन्यतरस्य यत्र पूर्व पदत्वमुत्तरपदत्वञ्च तत्रैवास्य प्रवृत्तिरिति भावः । होतुः पुत्रः होतुः पुत्रः । भर्तृगृहमित्यत्र तु नायकवाचको भर्तृशब्दः । ऋतामिति बहुवचनं विद्यासम्बन्धनिमित्तात् विद्यासम्बन्धनिमित्ते योनिसम्ब

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470