Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 435
________________ ३९६ सिद्धहेमलघुवृत्ती [ तृतीयाध्यायस्य पदेषु लुब् वा न स्यात् । बिलेशयः, बिलशयः । वनवासी, वनवासी। मामेवासः, प्रामवासः। अकालादिति किम् ! पूर्वाशयः ॥ वर्ष क्षरवराप्सर शरोरस्मनसो जे ॥ २६ ॥ एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् वा न स्यात् । वर्षेजः, वर्षजः । क्षरेजः, क्षरजः । वरेजः, वरजः। अप्सुजम् , अन्जम् । सरसिजम् , सरोजम् । शरेजम् , शरजम् । उरसिजः, उरोजः । मनसिजः, मनोजः ।। झुप्रा. वृहर्षाशरत्कालात् ॥ २७ ॥ एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् न स्यात् । दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः, कालेजः ।। अपो ययोनिमतिचरे ॥ २८ ॥ अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ च उत्तरपदे लब् न स्यात् । अप्सव्यः, अप्सुयोनिः, अप्सुमतिः, अप्सुचरः ॥ नेन्सिद्धस्थे ॥ २९ ॥ इन्प्रत्ययान्ते सिद्ध'अजातेः शीले' इति णिन् । मामे वसनं प्रामेवासः, भावाकोंर्घजू । पूर्वाहे शेते इति पूर्वाशयः, अत्र कालवाचिपूर्वपदत्वान्नालुप् ।। वर्षश्च क्षरश्च वरश्च अप च सरश्च शरश्च उरश्च मनश्च तस्मात् , जे ॥ वर्षे जातः वर्षेजः, 'सप्तम्या' इति डप्रत्ययः, स्पष्टमन्यत् ॥ द्यौश्च प्रावृट् च वर्षा च शरच कालश्च तस्मात् । जे इति वर्तते, योगविभागाभवेति निवृत्तम् । दिवि जातो दिविज इत्यादि ॥ अपः पञ्चमी, यश्च योनिश्च मतिश्च चरश्च तस्मिन् । अप्सु भवः अप्सव्यः, दिगादित्वाधः, अस्वयम्भुवोऽव, अप्सु योनिरस्य अप्सुयोनिः, इत्यादि ।। न, इन् च सिद्धश्च स्थश्च तस्मिन् । इनिति पदेन इन्प्रत्ययान्तग्रहणम् । यद्यप्युत्तरपदाधिकारे प्रत्यराग्रहणे तदन्तविधिनास्ति तथाप्यत्र सामर्थ्यात्तदन्तविधिः, सप्तम्यतादिन्प्रत्ययासम्भ. बात् । अनुवर्तमाननशब्दः सूत्रस्थनबा मि िलेतः विभक्तिलुपो विधानमेव गमयति, 'द्वौ नबौ प्रकृतमथं गमय त' इति न्यायात् , अत एव भवत्येवेत्यर्थ इत्युक्तम् । इदमेव नम्रहणममुं न्यायं सूच

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470