Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 446
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । ४०७ पटुता । गुण इति किम् ? कठीत्वम् ! ।। च्वौ कचित् ।। ६० ॥ परतः स्यनूङ् च्वौ कचित्पुंवत्स्यात् । महद्भूता कन्या । कचिदिति किम् ! गोमतीभूता ॥ सर्वादयोऽस्यादौ ।।६१ ॥ सर्वादिः परतः स्त्री पुंवत्स्यात् , न तु स्यादौ । सर्वस्त्रियः, भवत्पुत्रः । अस्यादाविति किम् ? सर्वस्यै ॥ मृगक्षीरादिषु वा ॥ ६२ ।। एषु समासेषु परतः स्त्री उत्तरपदे पुंवद्वा स्यात् । मृगक्षीरम् , मृगीक्षीरम् । काकशावः, काकीशावः । ऋदुदित्तरतमरूपकल्पब्रुवचेलट्गोत्रमतहते वा हस्वश्च ॥ ६३ ।। ऋदुदित्परतः स्त्री तरादिषु प्रत्ययेषु, ब्रुवादौ च ध्येकार्थे उत्तरपदे इस्वान्तः पुंवच्च वा स्यात् । पचन्तितरा, पचत्तरा, पचन्तीतरा । श्रेयसितरा, श्रेयस्तरा, श्रेयसीतरा । पचन्तितमा, पचत्तमा, पचन्तीतमा । श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा । पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा । विदुषिरूपा, विद्वद्रूपा, विदुषीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा। विदुषीकल्पा, विद्वत्कल्पा, पदमथवा कम्त्वमित्यादिक्रियाशब्दादौ पुंवद्भावनिषेधाय गुणग्रहणस्यावश्यकत्वं बोध्यम् ॥ च्यो, कचित् । अमहती महतीभूता महद्भूता, च्वीविषयत्वात्पुंवद्भावः ॥ सर्व आदिउँपान्ते, न स्यादिरस्यादिस्तस्मिन् । सर्वासां स्त्रियः सर्वत्रियः । भवत्याः पुत्रः भवत्पुत्रः। व्याप्त्यर्थम् , तेन भूतपूर्वसर्वादेरपि भवति, यथा दक्षिणोत्तरपूर्वाणाम् , अत्र द्वन्द्वे सति न सर्वादिरिति सर्वादित्वं नास्ति ।। मृगक्षीरः आदिर्येषान्तेषु, वा। मृग्याः क्षीरे मृगक्षीरम् , मृगीक्षीरं वा। काक्याः शावः काकशावः, काकीशावो वा । ऋच उच्च, तावितौ यस्य, तरश्च तमश्च रूपश्च कल्पश्च ब्रुवश्च चेलट् च गोत्रश्व मतश्च हतश्च तस्मिन् , वा, ह्रस्वः, च । चशब्देन पुंवदित्यस्य ग्रहणम् । परतः स्त्री ख्येकार्थे इति च वर्तन्ते, एवम । द्वयोर्मध्ये

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470