Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 390
________________ प्रथमपारः ] अधरिपरिकारसहितायाम् । ३५१ अस्वस्थगुणैरिति किम् । घटवर्णः, चन्दनगन्धः ॥ सप्तमी शौण्डाद्यैः ॥ ८८ ॥ एभिः सहै कार्य सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । पान. शौण्डः, अक्षधूतः ॥ सिंहाथैः पूजायाम् ।। ८९ ।। एभिः सप्तभ्यन्तं समासस्तत्पुरुषः स्यात् , पूजायां गम्यमानायाम् । समरसिंहः, भूमिवासवः ॥ काकाद्यैः क्षेपे ।।९०॥ एभिः सप्तम्यन्तं निन्दायां दिशब्दैहिँ धर्ममात्रमेवाभिधीयते, एवञ्च गुणशब्देन केवलगुणवाची सन गुणोपसर्जनद्रव्यवाची गुणिबोधकप्रकृतिकभावप्रत्ययान्तश्च गृह्यते, न तु जातिसमयाव्ययकृदन्ततद्धितान्तसमाससर्वनामःसङ्ख्याशब्दाऽतिरिक्ताः । घटवर्णश्चन्दनगन्ध इति वर्णत्वादिना प्रतीयमाना वर्णादयो न कदापि गुणिसमानाधिकरणाः, किन्तु स्वस्था एवेति नात्र निषेधः ॥ सप्तमी, शौण्डाधानि तैः ॥ पाने शौण्डः पानशौण्डः, मद्यपे वर्तमानोऽपि शौण्डशब्दो गौणवृत्त्याऽत्र व्यसनिनि वर्तते । केचित्तु शौण्डः प्रवीण इत्याहुः । ननु कारकाणां क्रिययैवाऽन्वया. स्पानेषु शौण्ड इत्यादौ क्रियाया अश्रवणात् सप्तम्यर्थः कान्वेतु ? उच्यते, वृत्तौ प्रसक्तिरूपक्रियाया अन्तर्भावात्तद्वारा सामर्थ्यात् पानेषु प्रसक्तः शौण्डः पानशौण्ड इति समासात् । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः । परे त्वधिकरणकारकस्य कर्तृकर्मद्वारा क्रिया. न्वयाच्छौण्डादिभिः सामर्थ्य न तु प्रसक्त्यादिक्रियान्तर्भावेनेति वदन्ति । बहुवचनमाकृतिगणार्थम् , तेन शिरःशेखर आपातरमणीय इत्यादि सिद्धम् ॥ सिंहाथैः, पूजायाम् ।। सप्तमीत्यनुवर्तते, एवमप्रेऽपि । समरे सन्नामे सिंह इव समरसिंहः । उपमयाऽत्र पूजाऽवगम्यते । समरे सिंह इव शूर इत्यादौ तु न समासः, यत्र साधारणधर्मवाच. कशन्दस्याप्रयोगस्तत्रैव समासः, अत्र तु शूरशब्दस्य साधारणधर्मवाचकस्योपादानान्न समासः । बहुवचनमाकृतिगणार्थम् ।। काकाद्यैः, क्षेपे । तीर्थे काक इव तीर्थकाकः, उपमयाऽत्र क्षेपो गम्यते । यथा

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470