Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 410
________________ प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३७१ शकटस्य, अक्षश्च देवनः, अक्षश्च बिभीतकः अक्षाः। स्यादाविति किम् ! माता च जननी, माता च धान्यस्य, मातृमातारौ । असङ्ख्येय इति किम् ! एकश्चैकश्च ॥ त्यदादिः ॥ १२० । त्यदाद्यैरन्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ, स च यश्च यौ, पीष्टसिद्धिः स्यात् । शकटाक्षपर्यायः, एकोऽक्षशब्दः, देवनाऽऽक्षपर्यायोऽपरः, बिभीतकाक्षपर्यायश्चान्यः । ततोऽक्षश्च अभश्च अक्षश्चेति विवक्षायामनेन सूत्रेणैकशेषेऽक्षा इति रूपम् । जननीपर्याय एको मातृशब्दः, अन्यश्च धान्यमापकवचनः, ततश्च माता च माता चेति विग्रहे मातृमातारावित्येव रूपम्, भ्यामादौ विभक्तो तुल्यरूपत्वाभावात् , जननीपर्यायस्य मातृशब्दस्य ह्यौणादिकतृप्रत्य. यान्तस्यौविभको परे ' तृस्वसनप्त' इति नियमेनाऽऽर् भवति, अपरस्य तु मातृशब्दस्य तृजन्तस्याऽऽर् भवतीति । केचित्त्वौ. जसादौ विरूपत्वेऽपि भ्यामादौ तुल्यरूपत्वे तत्रैकशेषो भवति, तेन मातृभ्यां मातृभिरित्याद्यपि भवतीत्याहुः । एकश्च एकश्चेत्यादौ नैकशेषः सोयवाचित्वात् । अत्र द्वन्द्वोऽपि न भवति, अनभिधानात् । सङ्ख्येय इति कर्मणि प्रत्ययात् सयानवाचिनो भव. त्येव यथा विंशतिश्च विंशतिश्च विंशती । द्वन्द्वापवादोऽयम् ॥ त्यद् आदिर्यस्य स त्यदादिः सहोको, एकः शेष इत्यनुवर्तन्ते । सहोक्कावित्यनुवर्तनादेव त्यदादिर्येन केनचिन्सहोक्ताविति लभ्यते, द्वितीया. भावे सहोत्यसम्भवात् , स च द्वितीयस्त्यदादिरन्यश्च गृह्यते विशेषानुपादानादित्यत आह, स्यदाधैरन्येन चेति । स च चैत्रश्च तावित्यन्येन सहोक्ताबुदाहरणम् , स च यश्च याविति त्यदादिना सहोक्तावुदाहरणम् । अत्र त्यदादिपाठे यत्परं तदेव शिष्यते । स्पर्द्ध परमिति परिभाषासूत्रात्, बहुलाधिकारात्कचित्पूर्वमपि शिष्यते । लिङ्गमपि स्त्रीनपुंसकानां मध्ये परमेव भवति यथा सा च चैत्रश्च, तौ । स च

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470