Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
सिद्धहेमलघुवृत्तौ
[ तृतीयाध्यायस्य
ऽम्भस्तमस्तपसष्टः ।। १२ ।। एभ्यः परस्य टावचनस्योत्तरपदे परे लुब् न स्यात् । ओजसाकृतम्, अञ्जसांकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम् । ट इति किम्, ओजोभावः ॥ पुम्जनुषोऽनुजान्धे ॥ १३ ॥ पुञ्जनुर्भ्यां परस्य टो यथासङ्ख्यमनुजेऽन्धे चोत्तरपदे लुब् न स्यात् । पुंसानुजः, जनुषान्धः । ट इत्येव ? पुमनुजा || आत्मनः पूरणे ॥ १४ ॥ अस्मात्परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मना द्वितीयः, आत्मनाषष्ठः ॥ मनसश्चाऽऽज्ञायिनि ।। १५ ।। मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे लुब् न स्यात् । मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी ॥ नाम्नि || १६ || मनसः परस्य टः संज्ञाविषये उत्तरपदे परे लुब् न स्यात् । मनसा देवी । नाम्नीति किम् ? मनोदत्ता कन्या । परात्मभ्यां ङः || १७ || आभ्यां परस्य वचनस्योचरपदे नाम्नि लुब् न स्यात् । परस्मैपदम् आत्मनेपदम् । नाम्नीत्येव !
३९२
"
न भवति, तृतीया कर्तरि करणे वा, ' कारकं कृते 'ति समासः । अनेन तृतीयाया लुब्न । एवमप्रे । ओजसो भावः ओजोभाव: T: 11 पुमांश्व जनूश्च तस्मात्, अनुजश्वान्धश्च तस्मिन् । ट इत्यधिकं वर्तते । पुंसा अनुजः पुंसानुजः, जनुषा जन्मनाऽन्धो, जनुषान्धः, कारकं कृतेति समासः । पुमांसमनुजाता पुमनुजा, "श्रितादिभिरि', 'ति समासः, अनो जनेर्ड: इति प्रत्ययः । आत्मनः पञ्चमी, पूरणे । अनुवृत्तिः पूर्ववत् । एवमग्रेऽपि । आत्मनाद्वितीयः ऊनार्थ पूर्वाधैरिति समासः, अनेन तृतीयायाः न लुप् । यद्भेदैरिति तृतीया | मनसः, च, आज्ञातुं शीलमस्य तस्मिन् । आत्मन इत्यधिकं वर्तते । मनसाssज्ञातुं शीलमस्येति मनसाज्ञायी । नाम्नि | मनसः इत्यधिकमनुवर्तनीयम् । मनसादेवी सरस्वतीत्यर्थः । मनसा दत्ता मनो दत्ता कन्या । परश्चात्मा च ताभ्यां ङेः । ट इति विहाय पूर्व सर्व

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470