Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
३९० . सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः, पुत्रीयति, ओपगवः । अत एव लुब्विधानाद् " नाम नाम्ने "त्युक्तावपि स्याद्यन्तामां समासः स्यात् । ऐकार्य इति किम् ! चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ।। न नाम्येकस्वरात् वित्युत्तरपदेऽमः ॥९॥ समासारम्भकमन्त्यं स्तस्य भाव. ऐकाय ऐकपद्यं तस्मिन् । यत्र परित्यक्तस्वार्थानि उपसर्जनीभूतस्वार्थानि वा, पदान्यर्थान्तरसङ्गमाद्यर्थानि भवन्ति तदैकार्य तञ्चकपद्यमेवार्थान्तराभिधायित्वात् , घटपटादिवत्पदान्तरमेव, न हि समस्तपदस्य योऽर्थः सः समासघटकपूर्वपदेन वोत्तरपदेन वाऽभि. धीयते, प्रक्रियार्थन्तु पृथक् पदानि दयन्ते, अत एव तदर्थस्य निवृत्तत्वाद्विभक्तेरपि स्वयमेव निवृत्तेः लुपशास्त्रमनुवादकमभिधीयते। चित्राः गावो यस्य सः चित्रगुः, अत्रैकपद्यनिमित्तभूतयोश्चित्रपदगोपदोत्तरविभक्त्योरनेन लुप्, ततश्च चित्रगुशब्दात्पुनः सिविभक्तौ गोश्चान्ते इति ह्रस्वे, परतः स्त्रीति पुंवद्भावे चित्रगुरिति रूपम् । ऐकपद्योत्तरकालविहितस्य स्यादेस्तु नानेन लुप् , ऐंकार्य इति निमित्त. सप्तमीविज्ञानात । आत्मनः पुत्रमिच्छतीति पुत्रीयति, अत्र पुत्रशब्दः क्रियाविशेषणं समासमध्यगतस्यामोऽनेन लुप् । उपगोरपत्यमौपगवः, गोश्चान्ते ह्रस्वः, ङसोऽपत्येऽण् , वृद्धिर्यस्येत्यादिवृद्धिः, अस्वयम्भुवोऽवित्यत् । ननु नाम नाम्नैकार्थ्य इति नाम्नां समासविधानात् विभक्तिरहितस्यैव च नामत्वात् समासे घटकतया विभ. केरभावादैकार्थ्य इति सूत्रं निरर्थकम् , पुत्रीयति औपगव इत्यादि. सिद्धये च प्रत्यये इत्येव कार्यमित्याशङ्कायामाह-अत एवेत्यादि । तथा च स्याद्यन्तं नाम स्याद्यन्तेन नाम्ना समस्यते इत्यर्थः। न, एकः स्वरो यस्य तत् , नामि च तदेवस्वरश्च तस्मात् , ख इत् अनुबन्धो यस्य तस्मिन् , उत्तरश्च तत्पदश्च तस्मिन् , अमः षष्ठी। नाम्येकस्वरादिति पूर्वपदस्य विशेषणम् , तल्लाभश्चोत्तरपदे इत्युक्तः समास

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470