Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
द्वितीयपादः ] अवधूरिपरिष्कारसहितायाम् । . ३९१ पदमुत्तरपदं तस्मिन् खित्प्रत्ययान्ते उत्तरपदे परे, नाम्यन्तादेकस्वरापूर्वपदात्परस्यामो लुब् न स्यात् । स्त्रियंमन्य नावंमन्यः । नामीति किम् ? मंमन्यः । एकस्वरादिति किम् ? वधुंमन्यः। खितीति किम् ? स्त्रीमानी॥ असत्त्वे उसेः ॥ १० ॥ असत्त्वे विहितस्य उसेरुत्तर. पदे परे लुब् न स्यात् । स्तोकान्मुक्तः । असत्त्व इति किम् ? स्तोकभयम् । उत्तरपद इत्येव ! निःस्तोकः ॥ ब्राह्मणाच्छंसी ॥ ११ ॥ अत्र समासे उसे बभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनादृत्विग्विशेषादन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥ ओजोऽञ्जःसहोघटकमन्त्यं पदमुत्तरपदं तथाविधमादिपदं पूर्वपदम् । खितीति पदं. खकारानुबन्धप्रत्ययबोधकं तदाद्युत्तरपदस्याप्रसिद्धेः सप्तम्या आदि. रिति परिभाषामुपेक्ष्योक्तं खित्प्रत्ययान्ते उत्तरपदे इति । त्रियमात्मानं मन्यते स्त्रियंमन्यः, मन्यात् ‘कर्तुः खशि' ति खश्प्रत्ययः, • खित्यनव्ययेति मोन्तः । मंमन्य इत्यत्र क्ष्मेति पूर्वपदो न नाम्यन्तः । वर्षामन्य इत्यत्र तु नाम्यन्तपूर्वपदो नैकस्वरः । स्त्रीमानीत्यत्र तु न खश् किन्तु मन्याणिनिति णिन् । ऐकार्य इति विहि. तस्य लुपोऽपवाद; न तु नपुंसकलक्षणस्य लोपस्य, उत्तरपदग्रहणात् ।। न सचमसचं तस्मिन् , ङसेः षष्ठी । उतरपदे न लुबिति वर्तते । स्तोकात् मुक्तः, क्तेनासत्त्वे इति समासः, स्तोकाल्पेति पञ्चमी, अनेन सूत्रेणासत्त्वेऽद्रव्ये विहितस्य पञ्चम्या न लुप् । निष्क्रान्तः स्तोका. दिति निःस्तोकः, अत्र तोकशब्दः पूर्वपदः, 'प्रात्यवपरी'ति समासः ॥ ब्राह्मणात् , शंसी । ब्राह्मणान्थादादाय शंसेते इति ब्राह्मणाच्छंसिनी, व्रताभीक्ष्ण्ये इति णिन् । रूढिवशात् ऋत्विग्विशेष उच्यते, अन्यत्र तु.लुप्, निपातनस्येष्टविषयत्वात्, ओजाश्चाञ्जाश्च सहाश्चाम्भाश्च तमाश्च तपाश्च तेभ्यः, टः षष्ठी। अनुवृत्तिः पूर्ववदेवमग्रेऽपि । ओजसा क्रियते स्मेत्योजसाकृतम् , क्तयोरसदाधार इति निषेधात् कर्तरि षष्ठी

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470