Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 408
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ३६९ किम् ? वीप्सा सहोक्तौ मा भूत्, ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ! प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ॥ समानामर्थेनैकः शेषः ॥ ११८ ॥ अर्थेन समानां समानार्थानां सहोत्तौ गम्यायाननु समुच्चयान्वचययोः सामर्थ्याभावादेव समासो न भविष्यति, किं सहोकिग्रहणेन, परस्परानपेक्षानामनियतक्रमयौगपद्यानां क्रियाकारकादीनां हि समुच्चयो दृश्यते, यथा गामश्वमित्यत्र नयनक्रियायां गवादीनाम्, अन्वाचयेऽपि गौणस्य प्रधानं प्रत्यपेक्षा, न प्रधानस्य गौणं प्रतीति सामर्थ्याभाव इति चेन्न, क्रियाद्वारा समुच्चयान्वाचययोरपि सामर्थ्यसम्भवात् कारकाणां हि क्रिययाऽन्वय इत्येकक्रियान्वयित्वलक्षणं सामर्थ्यमस्त्येव । परस्परमपेक्षाया अभावेऽपि न सा सामर्थ्यविघातिनी, अतः सहोत्त्यभावादेवानयोः समासाभावो वाच्य इति । पुन्यप्रोधावितीतरेतरयोगस्योदाहरणम् । वाक् च त्वक्चेति समाहारस्योदाहरणम्, 'चवर्गदषह ' इत्यत्प्रत्ययः । ग्रामो ग्रामो रमणीयः, अत्र वीप्सायां सहोतिसद्भावेऽपि चार्थाभावात् द्वन्द्वाभावः । लक्षश्च न्यग्रोधश्च वीक्ष्यतामिति, अत्र चार्थः समुच्चयः, तत्त्वञ्चैकस्य क्रियान्वयोत्तरमपरस्य क्रियावाचकपदाऽऽवृत्त्यान्वयाद्भवतीत्येक क्रियान्वयित्वरूप सहोत्त्यभावान्न द्वन्द्वः । अन्वाचये चैकस्याप्रधानत्वादेव न सहोक्तिः । द्वन्द्वत्वञ्च पदजन्यप्रतिपत्तिविषयभेदबोधकत्वे सति समानविभक्तिमत्पदप्रकृतिकत्वे सति प्राधान्येन सर्वपदार्थबोधकत्वम्, प्राधान्यचात्र स्वघटकपदार्थांशे विशेषणतानापन्नत्वं तेन परस्परं विशेष्यत्वाभावेऽपि नासम्भवः, स च द्वन्द्वो द्विविधः, इतरेतरः समाहारश्चेति । अगृहीतविशेषद्वित्वादिसङ्ख्याविशिष्टनामार्थबोधकत्वमितरेतरत्वम् । नामार्थवृत्तितादृशसा बोधकत्वं समाहारत्वमित्यपि विज्ञेयम् ॥ समानाम्, अर्थेन, एकः, ४७ -

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470