Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३७५ शुक्लाश्च शुक्लं, शुक्लानि वा । अन्येनेति किम् ? शुक्लञ्च शुक्लञ्च, शुक्ले । तन्मात्रभेद इत्येव हिमहिमान्यौ ॥ पुष्यार्थाढ़े पुनर्वसुः ॥१२९॥ पुष्पार्थान्नक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोतो व्यर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू , उदितौ तिष्यपुनर्वसू । पुण्यार्थादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् ? पुष्यमघाः । भ इति किम् ? तिष्यपुनर्वसवो बालाः ।। विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ।। १३० ।। द्रव्यं गुणाद्याश्रयः, विरोधिवाचिनायमानमत्रैकत्वमर्थद्वारकमेवेत्युक्तमेकार्थमिति । शुक्लं शुक्ले वेति क्लीबस्यैकशेष एकार्थत्वे च शुक्लमिति, एकशेष एकार्थत्वाभावे च शुक्ल इति । शुक्लञ्च शुक्लम्च शुक्ले इत्यत्र ‘स्याद्वावसङ्ख्येय' इत्येक शेषः । हिमश्च हिमानी च हिमहिमान्यौ, महद्धिमं हिमानीत्युच्यते, अतः क्लीबाक्लीबकृत एव विशेषोऽत्र न, किन्त्वर्थकृत विशेषोऽप्यस्तीति नैकशेषः ॥ पुष्योऽर्थो यस्य तस्मात् , भे, पुनर्वसुः ॥ एकशेषो निवृत्तः पृथक् सूत्रकरणात् । एकं सहोक्ता वित्यनुवर्तते । भ इत्यस्याऽऽवृत्त्या पुष्यार्थपुनर्वसुशब्दयोर्विशेषणीयः। अर्थग्रहणं पर्यायार्थम् । पुनर्वसुशब्दो नक्षत्रवाचित्वे द्विवचनान्त:, ताराद्वयवाचित्वात् । पुष्यश्च पुनर्वसू चेति विग्रहे 'चार्थे द्वन्द्वः' तत्र पुरुषनक्षत्रवाचिनः पुष्यशब्दात्परस्य नक्षत्रवाचिनः पुनर्वसुशब्दस्य ताराद्वयबोधकत्वेऽप्येकवद्भावस्यानेन सूत्रेण कृते समासानन्तरमुचितप्राप्तं द्विवचनम् । आर्द्रा च पुनर्वसू चाऽऽ पुनर्वसवः । पुष्यश्च मघाश्च, पुष्यमघाः, मघाशब्दस्य बहुत्ववर्त्तित्वात् तिष्ये जातः. तिष्यः, पुनर्वस्वोतिौ पुनर्वसू ‘भर्तृसन्ध्यादेरि' त्यण', बहुलानुराधे 'ति तस्य लोपः, ततस्तिप्यश्च पुनर्वसू च तिष्यपुनर्वसवो बालाः । अत्रेतरेतरयोगरूपा सहोक्तिर्लाह्या, न तु समाहारलक्षणा, समाहार एकत्वानेकत्वयोर्विशेपाभावात् , तेन तिष्यपुनर्वसू इति समाहारे रूपम् ॥ विरोधो विद्यते

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470