Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay
View full book text
________________
३७४
सिद्धहमलघुवृत्तौ । तृतीयाध्यायस्य भेदे इत्येव ? स्त्रीपुंसौ ॥ ग्राम्याऽशिशुद्विशफसङ्घ स्त्री प्रायः ॥१२७।। ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात् पशवस्तेषां संके स्त्रीपुरुषसहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते, स्त्रीपुरुषमात्रभेदश्चेत् । गावश्च स्त्रियः, गावश्च नरा, इमा गावः । ग्राम्येति किम् ? रुरवश्वेमे रुरवश्चेमा इमे रुरवः । अशिश्चिति किम् ? बर्कर्यश्च बर्कराश्च बर्कराः । द्विशफ इति किम् ? गर्दभाश्च गर्दभ्यश्च गर्दभाः । सङ्घ इति किम् ! गौश्वायं गौश्चेयं इमौ गावौ । प्राय इति किम् ? उष्ट्राश्च उष्ट्यश्च उष्ट्राः ॥ क्लीयमन्येनैकश्च वा ॥ १२८ ।। क्लीबं नपुंसकमन्येनाक्लीबेन सहोक्तावेकः शिष्यते, क्लीबाक्लीबमात्रभेदे, तच्च शिष्यमाणं एकमेकार्थं वा स्यात् । शुक्लञ्च शुक्लश्च शुक्लं, शुक्ले वा। शुक्लञ्च शुक्लश्च च नदनद्यौ अत्र, नदशब्दस्य क्रियासहोकावपि पुल्लिङ्गत्वेऽपि च न पुरुषवाची शब्द इति नैकशेषः, तयोः पतिस्तस्य नदनदीपतेः । पुमाँश्च स्त्री च स्त्रीपुंसौ । अत्र शब्दभेदान्न तन्मात्रभेदः ।। ग्रामे भवा ग्राम्याः, न शिशवोऽशिशवः, द्वौ शफी खुरौ येषान्ते द्विशफाः, ग्राम्याश्च तेऽशिशवश्व, ग्राम्याशिशवश्व ते द्विशफाश्व, ग्राम्याशिशुद्विशफानां सङ्घः, तस्मिन् ।। इमा गाव इति स्त्रीवाचिन एकशेष. प्रदर्शकमुदाहरणम् । इमे रुरवः, अत्र 'पुरुषः स्त्रिये 'ति पुरुषवाचिन एकशेष आरण्यकत्वात् । बर्करा इति, वर्करशब्दस्य प्रकरणा दिना शिशुपरत्व इदं प्रत्युदाहरणम् ; अन्यथा 'वर्करस्तरुणः पशुरिति कोशात् प्रत्युदाहरणं न सङ्गच्छेत, अथवा पाणिनीयेऽतरुणेष्वित्युक्तेस्तद्रीत्या प्रत्युदाहरणमिदम्, अत्र मते तु वत्साश्चेमा वत्साश्चेमे वत्सा इम इति प्रत्युदाहरणं बोध्यम् । इमौ गावी, अत्र द्वयोरपि सङ्घो भवति, तथापि द्वितीयेन विना सहोक्केरभावात् सहोक्तिग्रहणादेव द्वयोः सङ्के सिद्धे सङ्घग्रहणं बहूनां समुदायविषयम् ॥ क्लीवम् , अन्येन, एकम् , च वा ॥ एकशेषेणैकप्रयोगस्य सिद्धत्वात् , विधी.

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470