Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 405
________________ ३६६ ____ सिद्धहेमलघुवृत्तौ तृतीयाध्यायस्य गतम् , क्रयक्रयिका, शाकपार्थिवः, त्रिभागः, सर्वश्वेतः॥ चार्थे द्वन्द्वः सहोक्तौ ॥११७ ॥ नाम नाम्ना सहोक्तिविषये चार्थवृत्तिः समासो गणार्थम् ॥ चस्य अर्थः चार्थस्तस्मिन् , द्वन्द्वः, सह वचनं सहोक्तिस्तस्याम् ॥ समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाच्चत्वारः चार्थाः । यद्वर्तिपदैः प्रत्येकं पदार्थानां युगपदभिधानं सहोक्तिः । तत्रैकमर्थ प्रति द्वयादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः, यथा चैत्रः पचति पठति चेत्येकस्मिन्कारकेऽनेकक्रियाणाम् , चैत्रो मैत्रश्च पठतीत्यत्रानेककारकाणामेकस्यां क्रियायाम् , राज्ञो गौश्चाश्वश्चेत्यादा. वेकस्मिन्द्रव्येऽनेककारकाणाम् , राज्ञो ब्राह्मणस्य च गौरित्येकस्मिन् कारकेऽनेकद्रव्याणाम् , शुक्लश्चायं कृष्णश्चेत्येकस्मिन्धर्मिण्यनेकधर्माणाम्, आत्मरूपभेदेन चीयमानत्वात्समुच्चयः । गुणप्रधानभावमात्रवि. शिष्टः समुच्चय एवान्वाचयः, यथा भिक्षामट गाश्चाऽऽनय । भिक्षामटनं प्रधानं गवानयनञ्चानुषङ्गिकम् । द्रव्याणामेव परस्परसव्यपेक्षाणामु. द्भूतावयवभेदः समूह इतरेतरयोगः, यथा चैत्रश्च मैत्रश्च चैत्रमैत्री वा घटं कुर्वाते । अत्रावयवानामुद्भूतत्वात्तत्सङ्ख्यानिबन्धनं द्विवचनं बहुवचनञ्च भवति । स एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः, यथा धवश्व खदिरश्च पलाशश्च धवखदिरपलाशं वा तिष्ठति । अत्र च समूहस्य प्राधान्यात्तस्यैकत्वादेकवचनमेव भवति । इहैकक्रियागुणनिवेशार्थमर्था बुद्ध्या निरूप्यमाणाः क्रियागुणद्वारेणेतरेतरस्यापेक्षया समुदायभावमापद्यमानाः साहभाव्येन वक्तुमभिप्रेता द्वन्द्वैकशेषलक्षणसमासपदवाच्या भवन्ति, समुदायश्चात्र नावयवव्यतिरिक्तः, अपि तु त एवावयवाः संहन्यन्ते यथा चात्रावयवभेदावभासानुविद्धा प्रतीतिर्नैयमिकी, अवयवावभासाच्च द्विवचनबहुवचने न विरुद्ध्येते, न हि यथा समासान्तरेष्वेक एवान्यावच्छिन्नो

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470