________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
देवचंद्रजीकृत नयचक्रसार.
अत्र वक्तव्या भावाः स्यात्पदे गृहीताः अत्र अस्तिभावा वक्तव्या स्तथा अवक्तव्या स्तथा नास्तिभावा वक्तव्या अवक्तव्या एकस्मिन् वस्तुनि, गुणे, पर्याये, एकसमये, परिणममाना इति ज्ञापनार्थं स्यात् अस्तिनास्ति अवक्तव्य इति सप्तमो भङ्गः ॥ अत्र वक्तव्या भावास्ते स्यात्पदे संगृहीता इति अस्तित्वेन अस्तिधर्मा नास्तित्वेन नास्तिधर्मा युगपदुभयस्वभावत्वेन वक्तुमशक्यत्वात् अवक्तव्यः स्यात्पदे च अस्त्यादीनामेव नित्यानित्याद्यनेकान्त संग्राहकम्
•
Acharya Shri Kailassagarsuri Gyanmandir
अर्थ || हवे सातमो भांगो कहे छे, इहां अस्तिभावपणो वक्तव्य छे तेमज नास्तिभाव पण वक्तव्य छे, अने अवक्तव्य पण छे. ए सर्व धर्म एक समयमा एक वस्तुमध्ये तथा एक गुणमध्ये तथा एक पर्यायमध्ये समकालें परिणमे छे ते जणाववा माटे अस्तिनास्ति अवक्तव्यः ए सातमो भांगो. इहां अस्ति ते नास्ति न थाय अने नास्ति ते अस्ति न थाय
तथा वक्तव्य ते अवक्तव्य न थाय अने अवक्तव्य ते वक्त
व्य न थाय ते जणाववाने अर्थे स्यात्पद ग्रह्यो छे. इहां अस्तिपणे जे भाव छे ते अस्तिधर्म अने नास्तिपणे जे भाव छे ते नास्तिपणें ग्रह्या छे, बेहुं समकाले छे ते माटे एक समय वक्तव्यके० कहेवामां अशक्य छे, असमर्थ छे, तेथी अवक्तव्यके ० अगोचरपणे छे अने जे स्यात्पद छे ते अस्तिधर्म नास्तिधर्म अवक्तव्य धर्मनो नित्यपणो, अनित्यपणो प्रमुख अनेकांतनो संग्रह करे छे जे अस्तिधर्म छे ते नित्यपणे पण छे तथा अनित्यपणे पण छे एकपणे छे, अनेकपणे छे, भेद
15
४१
For Private And Personal Use Only
११३