________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८७२
विचार रत्नसार.
षष्ठं ततः एकान्तरोपवास ६ इति प्रकार द्वयेन धर्मचक्रवाल तपनीविधि तत्र प्रथम प्रकारे दिन सर्वाय ८२ द्वितीय प्रकारे दिन सर्वाय १२३. २२८ प्र० - तीर्थंकरनी माता चउद स्वप्नने मुखमां पेसतां देखे ? उ० - शान्तिनाथ चरित्राधिकारे तीर्थंकरनी माता १४ स्वप्न मुखमांहे पेसता देखे यतः चतुर्दश महास्वप्नान् सुख सुप्ता तदाचसा मुखे प्रविशतोपश्यन्ती तत्तस्याकारधारिणः, इतिश्री उत्तराध्ययने भाव विजयनी टीका मध्ये तथा शान्तिनाथ चरित्राधिकारे कथं छे. आवश्य चूर्णो पञ्चाशकवृतौ योगशास्त्रवृत्तौ नवपदप्रकरण वृत्तौ, श्राद्धदिनकृतौ श्रद्धविधि प्रमुखे छे । २२९ प्र० - श्रावकनो दिगवत संबंधी प्रश्न ?
उ०- प्रथमं सामायिक पश्चात् इर्यावथिकी श्रावकने दिग्व्रत होय पण साधुने नहीं मेरुरुचक जवा माटे इत्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
२३० प्र० - चोथे गुणठाणे सम्यकत्व गुण प्रगटे अने खार, वैर, अने झेररूप अवगुण टळे ते शी रीते ?
उ०- सर्व गुणमां अग्रेसरी गुण सत्य स्थायी गुण, परंपराए, परमात्म स्वरूपने पमाडनार, ज्ञान व्रतादि अनेक गुणने खेंची लावनार, अने ते गुणना प्रतिपक्षी अनेक दोषने टाळनार, जीवने परम हितकारी सदा सर्वदा एक सम्यग् दर्शनरूप समकित गुण छे, ते गुण प्रगटे थके खार टळे, सम्यग् ज्ञानगुणे वैरभाव टळे, अने मिथ्यात्व मोह अने चारित्रमो
१२०
For Private And Personal Use Only