________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवचंद्रजीकृत नयचक्रसार.
प्रमयेत्वादि धर्म अभव्यपणो छे तेथीज द्रव्य पलटतो नथी तेमनो तेमज रहे छे ए अभव्यस्वभाव छे.
वचनगोचरा ये धर्मास्ते वक्तव्या, इतरे अवक्तव्याः। तत्राक्षराः संख्येयाः तत्सन्निपाता असंख्येयाः तद्गोचरा भावाःभावश्रुतगम्याः अनन्तगुणा वक्तव्याभावे श्रुताग्रहणत्वापत्तिः अवक्तव्यभावे अतीतानागतपर्यायाणां कारणतायोग्यतारूपाणामभावः सर्वकार्याणां निराधारताऽऽपत्तिश्च सर्वेषां पदार्थानां ये विशेषगुणाश्चलनस्थित्यवगाहसहकारपूर्णगलनचेतनादयस्ते परमगुणाः॥ शेषाः साधारणाः, साधारणासाधारणगुणास्तेषां तदनुयायिप्रवृत्तिहेतुः परमस्वभावः इत्यादयः सामान्यस्वभावाः॥
अर्थ ॥ आत्मानो वीर्यनामा गुण तेना अविभाग जे वीयांतराय कम्म आवर्या छे तेज वीर्यातरायने क्षयोपशमें तथा क्षय थवाथी प्रगट्यो जे वीर्यधर्म तेने भाषापर्याप्ति नामकर्मने उदयें लीवराणाजे भाषावर्गणानां पुद्गल ते शब्दपणे परिणमे ते शब्द पुद्गल खंध छे, पण श्रोताजनने ज्ञानना हेतु छे एटले जेमा जे गुण न होय ते गुण- कारण पण थाय नही एम जे कहे छे ते मृषा छे, केमके जे निमित्त कारण होय तेमां गुण होय किंवा न पण होय, अने उपादन कारणमां ते गुणना कारणतापणे तथा योग्यतापणे नियामक छे ते वचनयोगेंज ग्रहवाय एवा जे वस्तुमां धर्म छे तेने वक्तव्य धर्म कहिये अने तेथी इतर के० जूदा जे धर्मास्तिकाय द्रव्यमा अनेक धर्म छे ते वचनमां ग्रहवाता नथी, तेवा सर्व धर्म अवक्तव्य
For Private And Personal Use Only