Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् शिक्षयन् द्विविधां शिक्षा, दक्षा दक्ष प्रतिज्ञकः। पापठन् श्रीगुरूपान्ते, आगमं रागगञ्जनम् ॥ ४६॥ ध्यानं सध्यानसंलीनं, ध्यायन् कर्मेन्धनानिलम् । गोपयन् गोपवद् गुप्ति, चतुर्गति-पथावरीम् ॥ ५० ॥ आचरंश्चरिताचारं, निरतीचारमन्वहम् । कतिभिर्दिवसैः प्राप, सोऽवधिज्ञानमुज्वलम् ॥ ५१॥ श्रीवीरपादाम्बुजचञ्चुरीको, राजर्षि राजो विजयी व्यहार्षीत् । पवित्रयन् यो निजपादचारै,-स्त्रैलोक्य लोकं विरजीचकार ॥ ५२ ॥ इतश्च रणसिंहाख्यो, यौवनं प्राप्तवान् वयः । शृङ्गाररसकासारं, मानिनीमानमर्दनम् ॥ ५३ ॥ अन्यदा तत्पुराऽसन्न, शालिगोधूम धान्ययोः । क्षेत्रधात्रीमुर्वराभां, ररक्ष क्षेत्रपालवत् ।। ५४ ॥ विजयात्पुर व प्रान्ते, प्रोत्तुङ्गोऽभ्र लिहोज्ज्वलः। प्रासादः पार्श्वनाथस्य, त्रिजगज्जीवनौषधम् ॥ ५५ ॥ नानादेवासुरेन्द्राणां, विषादाय॑पनोदकः । पुष्टिस्तत्पुण्यपुण्यस्य, साधूनां शिवसाधकः ॥ ५६ ॥ चिन्तामाण्याख्य यक्षोऽस्ति, सेवाकृत्सेवकोत्तमः । पााराधक-लोकानां, मनः कामितपूरकः ॥ ५७ ॥ व्याधेाधिवतां हन्ता, निर्धनानां धनप्रदः। दुःखिनां दुःखलक्षस्य, क्षयकृत्सुखदः सताम् ॥ ५८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72