Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
दध्यौ कृतापराधेव, वियोगः स्वल्पदुःखदः । अकृतागसि यस्त्याग,-स्तदु :खं सोदुमक्षमा ॥ ४०५ ॥ शैलसारशिलापट्ट,-परुषाग्राह्यचेतसे । क्षणरक्तविरक्ताय, पुरुषाय नमोनमः ॥ ४०६॥ अस्यामवस्थापन्नाया,---मम्बे ? त्वमिति वत्सले ।। वियोगतापसन्तप्तां, रक्षमाऽमृतलोचने ! ॥ ४०७॥ अथवा याहि रे मातः १, शून्यारण्ये गरीयसि । मह खश्रुतिलोष्टह हट स्फोटो भविष्यति ।। ४०८ ॥ जायन्ती वर्द्धयन्ती या, परिणीताऽपि पुत्रिका । जनयन्ती पितुश्च तां, सर्वदा दुःखकारिणी ॥४०६ ॥ सुपरीक्षितशीलाऽहं, नृपचेतोऽब्जभास्करी । तदत्र कोऽपि क्षुद्रस्य, सञ्चारः पोस्फुरत्य हो ? ॥ ४१० ॥ ततः पितृगृहं नैव, प्रविशामि वसामि वा । अत्रैव पुरुषो भूत्वा, स्वैरमौषधियोगतः ॥ ४११ ॥ यतो योषिज्जनः प्रायः, प्रार्थ्यः सर्वनृणामपि । सिद्धान्नवद् यत्र तत्र, प्रकृत्या सुन्दरत्वतः ॥ ४१२ ॥
यत उक्तम्ताम्बूलं स्त्रीकटाक्षाणि, तरुण्यः शर्वरीपतिः । पद्मा पाकरक्षीरं, चित्तं कस्य हरन्ति न ? ॥ ४१३ ॥ जगच्छलाध्यं मया शीलं, पाल्यं लाल्यं प्रयत्नतः। विनष्टेस्मिन् समं नष्ट,---मैहिकामुष्मिकं फलम् ॥ ४१४ ॥
॥४०॥
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72