Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् वत्से ! पतिपराभूता, किं नागाज्जनकालये १ । दुःखितायाः स्त्रिय स्वाण,-मवश्यं पितृमन्दिरम् ।। ५४८॥ संजीविताः समाः सत्यो, मत्कुक्षि व लज्जिता । आजन्म प्रमुखं यस्या,-विज्ञानं सर्वतोमुखम् ॥ ५४६ ॥ ततश्चचाल कुमरः, प्राप्तः कनकपत्तनम् । प्रावीविशन्महः पूर्व, तं ऋद्ध या कनकेश्वरः ॥ ५५० ।। तदा पौरजनाः सर्वे, मिथो जल्पन्ति वीक्ष्य तौ। हं हो ! सिंहो ह्ययं सिंह,--विक्रमे विक्रमाधिकः ॥ ५५१॥ सैषा कमलबत्याख्या, यद्वियोगानलार्दितः । रणसिंहश्चितां चक्र, मुमूर्षश्चटितस्तदा ॥ ५५२ ॥ या गेया यमराजस्य, पार्वे निःसमशीलतः । प्रभावादद्ध ताश्चर्य,--रूपा दानवदैवतैः ॥ ५५३ ॥ इति स्तुतीनिशृण्वन्त्यस्त्यक्तारम्भा गृहाद् गृहात् । तामुद्दीक्षितुमाजग्मुः, कामिन्यः कामविह्वलाः ।। ५५४ ॥ काश्चिद्दर्पणभूषण,-नेपथ्यव्यग्रपाणयः । काश्चन करायकेशाः, काश्चित्कज्जलभृत्कराः ॥ ५५५ ॥ रङ्गिता घ्रयः काश्चि,-दई भुक्ता हि काश्चन । स्वपुत्रान् स्वपतीन् दुग्धं, त्यक्त्वा धावन्ति काश्चन ॥५५६॥ ततः पत्या समं सौख्यं, भुनक्ति विषयात्मकम् । गीताशास्त्रकलाविद्या,-विनोदैर्वचनातिगैः ॥ ५५७॥ अन्यदा विजयपुरा,--सन्ने श्रीपार्वमन्दिरे। श्रीसिंहः कारयामास, विशिष्टाष्टाहिकोत्सवम् ॥ ५५८ ।। ॥५५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72